Declension table of ?kavayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekavayiṣyamāṇā kavayiṣyamāṇe kavayiṣyamāṇāḥ
Vocativekavayiṣyamāṇe kavayiṣyamāṇe kavayiṣyamāṇāḥ
Accusativekavayiṣyamāṇām kavayiṣyamāṇe kavayiṣyamāṇāḥ
Instrumentalkavayiṣyamāṇayā kavayiṣyamāṇābhyām kavayiṣyamāṇābhiḥ
Dativekavayiṣyamāṇāyai kavayiṣyamāṇābhyām kavayiṣyamāṇābhyaḥ
Ablativekavayiṣyamāṇāyāḥ kavayiṣyamāṇābhyām kavayiṣyamāṇābhyaḥ
Genitivekavayiṣyamāṇāyāḥ kavayiṣyamāṇayoḥ kavayiṣyamāṇānām
Locativekavayiṣyamāṇāyām kavayiṣyamāṇayoḥ kavayiṣyamāṇāsu

Adverb -kavayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria