Conjugation tables of kaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṇāmi kaṇāvaḥ kaṇāmaḥ
Secondkaṇasi kaṇathaḥ kaṇatha
Thirdkaṇati kaṇataḥ kaṇanti


MiddleSingularDualPlural
Firstkaṇe kaṇāvahe kaṇāmahe
Secondkaṇase kaṇethe kaṇadhve
Thirdkaṇate kaṇete kaṇante


PassiveSingularDualPlural
Firstkaṇye kaṇyāvahe kaṇyāmahe
Secondkaṇyase kaṇyethe kaṇyadhve
Thirdkaṇyate kaṇyete kaṇyante


Imperfect

ActiveSingularDualPlural
Firstakaṇam akaṇāva akaṇāma
Secondakaṇaḥ akaṇatam akaṇata
Thirdakaṇat akaṇatām akaṇan


MiddleSingularDualPlural
Firstakaṇe akaṇāvahi akaṇāmahi
Secondakaṇathāḥ akaṇethām akaṇadhvam
Thirdakaṇata akaṇetām akaṇanta


PassiveSingularDualPlural
Firstakaṇye akaṇyāvahi akaṇyāmahi
Secondakaṇyathāḥ akaṇyethām akaṇyadhvam
Thirdakaṇyata akaṇyetām akaṇyanta


Optative

ActiveSingularDualPlural
Firstkaṇeyam kaṇeva kaṇema
Secondkaṇeḥ kaṇetam kaṇeta
Thirdkaṇet kaṇetām kaṇeyuḥ


MiddleSingularDualPlural
Firstkaṇeya kaṇevahi kaṇemahi
Secondkaṇethāḥ kaṇeyāthām kaṇedhvam
Thirdkaṇeta kaṇeyātām kaṇeran


PassiveSingularDualPlural
Firstkaṇyeya kaṇyevahi kaṇyemahi
Secondkaṇyethāḥ kaṇyeyāthām kaṇyedhvam
Thirdkaṇyeta kaṇyeyātām kaṇyeran


Imperative

ActiveSingularDualPlural
Firstkaṇāni kaṇāva kaṇāma
Secondkaṇa kaṇatam kaṇata
Thirdkaṇatu kaṇatām kaṇantu


MiddleSingularDualPlural
Firstkaṇai kaṇāvahai kaṇāmahai
Secondkaṇasva kaṇethām kaṇadhvam
Thirdkaṇatām kaṇetām kaṇantām


PassiveSingularDualPlural
Firstkaṇyai kaṇyāvahai kaṇyāmahai
Secondkaṇyasva kaṇyethām kaṇyadhvam
Thirdkaṇyatām kaṇyetām kaṇyantām


Future

ActiveSingularDualPlural
Firstkaṇiṣyāmi kaṇiṣyāvaḥ kaṇiṣyāmaḥ
Secondkaṇiṣyasi kaṇiṣyathaḥ kaṇiṣyatha
Thirdkaṇiṣyati kaṇiṣyataḥ kaṇiṣyanti


MiddleSingularDualPlural
Firstkaṇiṣye kaṇiṣyāvahe kaṇiṣyāmahe
Secondkaṇiṣyase kaṇiṣyethe kaṇiṣyadhve
Thirdkaṇiṣyate kaṇiṣyete kaṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇitāsmi kaṇitāsvaḥ kaṇitāsmaḥ
Secondkaṇitāsi kaṇitāsthaḥ kaṇitāstha
Thirdkaṇitā kaṇitārau kaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāṇa cakaṇa cakaṇiva cakaṇima
Secondcakaṇitha cakaṇathuḥ cakaṇa
Thirdcakāṇa cakaṇatuḥ cakaṇuḥ


MiddleSingularDualPlural
Firstcakaṇe cakaṇivahe cakaṇimahe
Secondcakaṇiṣe cakaṇāthe cakaṇidhve
Thirdcakaṇe cakaṇāte cakaṇire


Benedictive

ActiveSingularDualPlural
Firstkaṇyāsam kaṇyāsva kaṇyāsma
Secondkaṇyāḥ kaṇyāstam kaṇyāsta
Thirdkaṇyāt kaṇyāstām kaṇyāsuḥ

Participles

Past Passive Participle
kaṇta m. n. kaṇtā f.

Past Active Participle
kaṇtavat m. n. kaṇtavatī f.

Present Active Participle
kaṇat m. n. kaṇantī f.

Present Middle Participle
kaṇamāna m. n. kaṇamānā f.

Present Passive Participle
kaṇyamāna m. n. kaṇyamānā f.

Future Active Participle
kaṇiṣyat m. n. kaṇiṣyantī f.

Future Middle Participle
kaṇiṣyamāṇa m. n. kaṇiṣyamāṇā f.

Future Passive Participle
kaṇitavya m. n. kaṇitavyā f.

Future Passive Participle
kāṇya m. n. kāṇyā f.

Future Passive Participle
kaṇanīya m. n. kaṇanīyā f.

Perfect Active Participle
cakaṇvas m. n. cakaṇuṣī f.

Perfect Middle Participle
cakaṇāna m. n. cakaṇānā f.

Indeclinable forms

Infinitive
kaṇitum

Absolutive
kaṇtvā

Absolutive
-kaṇya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkāṇayāmi kāṇayāvaḥ kāṇayāmaḥ
Secondkāṇayasi kāṇayathaḥ kāṇayatha
Thirdkāṇayati kāṇayataḥ kāṇayanti


MiddleSingularDualPlural
Firstkāṇaye kāṇayāvahe kāṇayāmahe
Secondkāṇayase kāṇayethe kāṇayadhve
Thirdkāṇayate kāṇayete kāṇayante


PassiveSingularDualPlural
Firstkāṇye kāṇyāvahe kāṇyāmahe
Secondkāṇyase kāṇyethe kāṇyadhve
Thirdkāṇyate kāṇyete kāṇyante


Imperfect

ActiveSingularDualPlural
Firstakāṇayam akāṇayāva akāṇayāma
Secondakāṇayaḥ akāṇayatam akāṇayata
Thirdakāṇayat akāṇayatām akāṇayan


MiddleSingularDualPlural
Firstakāṇaye akāṇayāvahi akāṇayāmahi
Secondakāṇayathāḥ akāṇayethām akāṇayadhvam
Thirdakāṇayata akāṇayetām akāṇayanta


PassiveSingularDualPlural
Firstakāṇye akāṇyāvahi akāṇyāmahi
Secondakāṇyathāḥ akāṇyethām akāṇyadhvam
Thirdakāṇyata akāṇyetām akāṇyanta


Optative

ActiveSingularDualPlural
Firstkāṇayeyam kāṇayeva kāṇayema
Secondkāṇayeḥ kāṇayetam kāṇayeta
Thirdkāṇayet kāṇayetām kāṇayeyuḥ


MiddleSingularDualPlural
Firstkāṇayeya kāṇayevahi kāṇayemahi
Secondkāṇayethāḥ kāṇayeyāthām kāṇayedhvam
Thirdkāṇayeta kāṇayeyātām kāṇayeran


PassiveSingularDualPlural
Firstkāṇyeya kāṇyevahi kāṇyemahi
Secondkāṇyethāḥ kāṇyeyāthām kāṇyedhvam
Thirdkāṇyeta kāṇyeyātām kāṇyeran


Imperative

ActiveSingularDualPlural
Firstkāṇayāni kāṇayāva kāṇayāma
Secondkāṇaya kāṇayatam kāṇayata
Thirdkāṇayatu kāṇayatām kāṇayantu


MiddleSingularDualPlural
Firstkāṇayai kāṇayāvahai kāṇayāmahai
Secondkāṇayasva kāṇayethām kāṇayadhvam
Thirdkāṇayatām kāṇayetām kāṇayantām


PassiveSingularDualPlural
Firstkāṇyai kāṇyāvahai kāṇyāmahai
Secondkāṇyasva kāṇyethām kāṇyadhvam
Thirdkāṇyatām kāṇyetām kāṇyantām


Future

ActiveSingularDualPlural
Firstkāṇayiṣyāmi kāṇayiṣyāvaḥ kāṇayiṣyāmaḥ
Secondkāṇayiṣyasi kāṇayiṣyathaḥ kāṇayiṣyatha
Thirdkāṇayiṣyati kāṇayiṣyataḥ kāṇayiṣyanti


MiddleSingularDualPlural
Firstkāṇayiṣye kāṇayiṣyāvahe kāṇayiṣyāmahe
Secondkāṇayiṣyase kāṇayiṣyethe kāṇayiṣyadhve
Thirdkāṇayiṣyate kāṇayiṣyete kāṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāṇayitāsmi kāṇayitāsvaḥ kāṇayitāsmaḥ
Secondkāṇayitāsi kāṇayitāsthaḥ kāṇayitāstha
Thirdkāṇayitā kāṇayitārau kāṇayitāraḥ

Participles

Past Passive Participle
kāṇita m. n. kāṇitā f.

Past Active Participle
kāṇitavat m. n. kāṇitavatī f.

Present Active Participle
kāṇayat m. n. kāṇayantī f.

Present Middle Participle
kāṇayamāna m. n. kāṇayamānā f.

Present Passive Participle
kāṇyamāna m. n. kāṇyamānā f.

Future Active Participle
kāṇayiṣyat m. n. kāṇayiṣyantī f.

Future Middle Participle
kāṇayiṣyamāṇa m. n. kāṇayiṣyamāṇā f.

Future Passive Participle
kāṇya m. n. kāṇyā f.

Future Passive Participle
kāṇanīya m. n. kāṇanīyā f.

Future Passive Participle
kāṇayitavya m. n. kāṇayitavyā f.

Indeclinable forms

Infinitive
kāṇayitum

Absolutive
kāṇayitvā

Absolutive
-kāṇya

Periphrastic Perfect
kāṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria