Declension table of ?kaṇitavyā

Deva

FeminineSingularDualPlural
Nominativekaṇitavyā kaṇitavye kaṇitavyāḥ
Vocativekaṇitavye kaṇitavye kaṇitavyāḥ
Accusativekaṇitavyām kaṇitavye kaṇitavyāḥ
Instrumentalkaṇitavyayā kaṇitavyābhyām kaṇitavyābhiḥ
Dativekaṇitavyāyai kaṇitavyābhyām kaṇitavyābhyaḥ
Ablativekaṇitavyāyāḥ kaṇitavyābhyām kaṇitavyābhyaḥ
Genitivekaṇitavyāyāḥ kaṇitavyayoḥ kaṇitavyānām
Locativekaṇitavyāyām kaṇitavyayoḥ kaṇitavyāsu

Adverb -kaṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria