Declension table of ?kaṇtavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇtavān | kaṇtavantau | kaṇtavantaḥ |
Vocative | kaṇtavan | kaṇtavantau | kaṇtavantaḥ |
Accusative | kaṇtavantam | kaṇtavantau | kaṇtavataḥ |
Instrumental | kaṇtavatā | kaṇtavadbhyām | kaṇtavadbhiḥ |
Dative | kaṇtavate | kaṇtavadbhyām | kaṇtavadbhyaḥ |
Ablative | kaṇtavataḥ | kaṇtavadbhyām | kaṇtavadbhyaḥ |
Genitive | kaṇtavataḥ | kaṇtavatoḥ | kaṇtavatām |
Locative | kaṇtavati | kaṇtavatoḥ | kaṇtavatsu |