Declension table of ?kaṇat

Deva

MasculineSingularDualPlural
Nominativekaṇan kaṇantau kaṇantaḥ
Vocativekaṇan kaṇantau kaṇantaḥ
Accusativekaṇantam kaṇantau kaṇataḥ
Instrumentalkaṇatā kaṇadbhyām kaṇadbhiḥ
Dativekaṇate kaṇadbhyām kaṇadbhyaḥ
Ablativekaṇataḥ kaṇadbhyām kaṇadbhyaḥ
Genitivekaṇataḥ kaṇatoḥ kaṇatām
Locativekaṇati kaṇatoḥ kaṇatsu

Compound kaṇat -

Adverb -kaṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria