Declension table of ?kāṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativekāṇayiṣyan kāṇayiṣyantau kāṇayiṣyantaḥ
Vocativekāṇayiṣyan kāṇayiṣyantau kāṇayiṣyantaḥ
Accusativekāṇayiṣyantam kāṇayiṣyantau kāṇayiṣyataḥ
Instrumentalkāṇayiṣyatā kāṇayiṣyadbhyām kāṇayiṣyadbhiḥ
Dativekāṇayiṣyate kāṇayiṣyadbhyām kāṇayiṣyadbhyaḥ
Ablativekāṇayiṣyataḥ kāṇayiṣyadbhyām kāṇayiṣyadbhyaḥ
Genitivekāṇayiṣyataḥ kāṇayiṣyatoḥ kāṇayiṣyatām
Locativekāṇayiṣyati kāṇayiṣyatoḥ kāṇayiṣyatsu

Compound kāṇayiṣyat -

Adverb -kāṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria