Declension table of ?kaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṇiṣyan kaṇiṣyantau kaṇiṣyantaḥ
Vocativekaṇiṣyan kaṇiṣyantau kaṇiṣyantaḥ
Accusativekaṇiṣyantam kaṇiṣyantau kaṇiṣyataḥ
Instrumentalkaṇiṣyatā kaṇiṣyadbhyām kaṇiṣyadbhiḥ
Dativekaṇiṣyate kaṇiṣyadbhyām kaṇiṣyadbhyaḥ
Ablativekaṇiṣyataḥ kaṇiṣyadbhyām kaṇiṣyadbhyaḥ
Genitivekaṇiṣyataḥ kaṇiṣyatoḥ kaṇiṣyatām
Locativekaṇiṣyati kaṇiṣyatoḥ kaṇiṣyatsu

Compound kaṇiṣyat -

Adverb -kaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria