Declension table of ?kāṇayantī

Deva

FeminineSingularDualPlural
Nominativekāṇayantī kāṇayantyau kāṇayantyaḥ
Vocativekāṇayanti kāṇayantyau kāṇayantyaḥ
Accusativekāṇayantīm kāṇayantyau kāṇayantīḥ
Instrumentalkāṇayantyā kāṇayantībhyām kāṇayantībhiḥ
Dativekāṇayantyai kāṇayantībhyām kāṇayantībhyaḥ
Ablativekāṇayantyāḥ kāṇayantībhyām kāṇayantībhyaḥ
Genitivekāṇayantyāḥ kāṇayantyoḥ kāṇayantīnām
Locativekāṇayantyām kāṇayantyoḥ kāṇayantīṣu

Compound kāṇayanti - kāṇayantī -

Adverb -kāṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria