Declension table of ?cakaṇvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakaṇvat | cakaṇuṣī | cakaṇvāṃsi |
Vocative | cakaṇvat | cakaṇuṣī | cakaṇvāṃsi |
Accusative | cakaṇvat | cakaṇuṣī | cakaṇvāṃsi |
Instrumental | cakaṇuṣā | cakaṇvadbhyām | cakaṇvadbhiḥ |
Dative | cakaṇuṣe | cakaṇvadbhyām | cakaṇvadbhyaḥ |
Ablative | cakaṇuṣaḥ | cakaṇvadbhyām | cakaṇvadbhyaḥ |
Genitive | cakaṇuṣaḥ | cakaṇuṣoḥ | cakaṇuṣām |
Locative | cakaṇuṣi | cakaṇuṣoḥ | cakaṇvatsu |