Conjugation tables of kṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṛṇāmi kṛṇīvaḥ kṛṇīmaḥ
Secondkṛṇāsi kṛṇīthaḥ kṛṇītha
Thirdkṛṇāti kṛṇītaḥ kṛṇanti


MiddleSingularDualPlural
Firstkṛṇe kṛṇīvahe kṛṇīmahe
Secondkṛṇīṣe kṛṇāthe kṛṇīdhve
Thirdkṛṇīte kṛṇāte kṛṇate


PassiveSingularDualPlural
Firstkīrye kīryāvahe kīryāmahe
Secondkīryase kīryethe kīryadhve
Thirdkīryate kīryete kīryante


Imperfect

ActiveSingularDualPlural
Firstakṛṇām akṛṇīva akṛṇīma
Secondakṛṇāḥ akṛṇītam akṛṇīta
Thirdakṛṇāt akṛṇītām akṛṇan


MiddleSingularDualPlural
Firstakṛṇi akṛṇīvahi akṛṇīmahi
Secondakṛṇīthāḥ akṛṇāthām akṛṇīdhvam
Thirdakṛṇīta akṛṇātām akṛṇata


PassiveSingularDualPlural
Firstakīrye akīryāvahi akīryāmahi
Secondakīryathāḥ akīryethām akīryadhvam
Thirdakīryata akīryetām akīryanta


Optative

ActiveSingularDualPlural
Firstkṛṇīyām kṛṇīyāva kṛṇīyāma
Secondkṛṇīyāḥ kṛṇīyātam kṛṇīyāta
Thirdkṛṇīyāt kṛṇīyātām kṛṇīyuḥ


MiddleSingularDualPlural
Firstkṛṇīya kṛṇīvahi kṛṇīmahi
Secondkṛṇīthāḥ kṛṇīyāthām kṛṇīdhvam
Thirdkṛṇīta kṛṇīyātām kṛṇīran


PassiveSingularDualPlural
Firstkīryeya kīryevahi kīryemahi
Secondkīryethāḥ kīryeyāthām kīryedhvam
Thirdkīryeta kīryeyātām kīryeran


Imperative

ActiveSingularDualPlural
Firstkṛṇāni kṛṇāva kṛṇāma
Secondkṛṇīhi kṛṇītam kṛṇīta
Thirdkṛṇātu kṛṇītām kṛṇantu


MiddleSingularDualPlural
Firstkṛṇai kṛṇāvahai kṛṇāmahai
Secondkṛṇīṣva kṛṇāthām kṛṇīdhvam
Thirdkṛṇītām kṛṇātām kṛṇatām


PassiveSingularDualPlural
Firstkīryai kīryāvahai kīryāmahai
Secondkīryasva kīryethām kīryadhvam
Thirdkīryatām kīryetām kīryantām


Future

ActiveSingularDualPlural
Firstkarīṣyāmi kariṣyāmi karīṣyāvaḥ kariṣyāvaḥ karīṣyāmaḥ kariṣyāmaḥ
Secondkarīṣyasi kariṣyasi karīṣyathaḥ kariṣyathaḥ karīṣyatha kariṣyatha
Thirdkarīṣyati kariṣyati karīṣyataḥ kariṣyataḥ karīṣyanti kariṣyanti


MiddleSingularDualPlural
Firstkarīṣye kariṣye karīṣyāvahe kariṣyāvahe karīṣyāmahe kariṣyāmahe
Secondkarīṣyase kariṣyase karīṣyethe kariṣyethe karīṣyadhve kariṣyadhve
Thirdkarīṣyate kariṣyate karīṣyete kariṣyete karīṣyante kariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkarītāsmi karitāsmi karītāsvaḥ karitāsvaḥ karītāsmaḥ karitāsmaḥ
Secondkarītāsi karitāsi karītāsthaḥ karitāsthaḥ karītāstha karitāstha
Thirdkarītā karitā karītārau karitārau karītāraḥ karitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāra cakara cakariva cakarima
Secondcakaritha cakarathuḥ cakara
Thirdcakāra cakaratuḥ cakaruḥ


MiddleSingularDualPlural
Firstcakare cakarivahe cakarimahe
Secondcakariṣe cakarāthe cakaridhve
Thirdcakare cakarāte cakarire


Benedictive

ActiveSingularDualPlural
Firstkīryāsam kīryāsva kīryāsma
Secondkīryāḥ kīryāstam kīryāsta
Thirdkīryāt kīryāstām kīryāsuḥ

Participles

Past Passive Participle
kīrṇa m. n. kīrṇā f.

Past Active Participle
kīrṇavat m. n. kīrṇavatī f.

Present Active Participle
kṛṇat m. n. kṛṇatī f.

Present Middle Participle
kṛṇāna m. n. kṛṇānā f.

Present Passive Participle
kīryamāṇa m. n. kīryamāṇā f.

Future Active Participle
kariṣyat m. n. kariṣyantī f.

Future Active Participle
karīṣyat m. n. karīṣyantī f.

Future Middle Participle
karīṣyamāṇa m. n. karīṣyamāṇā f.

Future Middle Participle
kariṣyamāṇa m. n. kariṣyamāṇā f.

Future Passive Participle
karitavya m. n. karitavyā f.

Future Passive Participle
karītavya m. n. karītavyā f.

Future Passive Participle
kārya m. n. kāryā f.

Future Passive Participle
karaṇīya m. n. karaṇīyā f.

Perfect Active Participle
cakarvas m. n. cakaruṣī f.

Perfect Middle Participle
cakarāṇa m. n. cakarāṇā f.

Indeclinable forms

Infinitive
karītum

Infinitive
karitum

Absolutive
kīrtvā

Absolutive
-kīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria