Declension table of ?kariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekariṣyamāṇā kariṣyamāṇe kariṣyamāṇāḥ
Vocativekariṣyamāṇe kariṣyamāṇe kariṣyamāṇāḥ
Accusativekariṣyamāṇām kariṣyamāṇe kariṣyamāṇāḥ
Instrumentalkariṣyamāṇayā kariṣyamāṇābhyām kariṣyamāṇābhiḥ
Dativekariṣyamāṇāyai kariṣyamāṇābhyām kariṣyamāṇābhyaḥ
Ablativekariṣyamāṇāyāḥ kariṣyamāṇābhyām kariṣyamāṇābhyaḥ
Genitivekariṣyamāṇāyāḥ kariṣyamāṇayoḥ kariṣyamāṇānām
Locativekariṣyamāṇāyām kariṣyamāṇayoḥ kariṣyamāṇāsu

Adverb -kariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria