Declension table of ?karīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarīṣyamāṇam karīṣyamāṇe karīṣyamāṇāni
Vocativekarīṣyamāṇa karīṣyamāṇe karīṣyamāṇāni
Accusativekarīṣyamāṇam karīṣyamāṇe karīṣyamāṇāni
Instrumentalkarīṣyamāṇena karīṣyamāṇābhyām karīṣyamāṇaiḥ
Dativekarīṣyamāṇāya karīṣyamāṇābhyām karīṣyamāṇebhyaḥ
Ablativekarīṣyamāṇāt karīṣyamāṇābhyām karīṣyamāṇebhyaḥ
Genitivekarīṣyamāṇasya karīṣyamāṇayoḥ karīṣyamāṇānām
Locativekarīṣyamāṇe karīṣyamāṇayoḥ karīṣyamāṇeṣu

Compound karīṣyamāṇa -

Adverb -karīṣyamāṇam -karīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria