Declension table of ?kṛṇat

Deva

NeuterSingularDualPlural
Nominativekṛṇat kṛṇantī kṛṇatī kṛṇanti
Vocativekṛṇat kṛṇantī kṛṇatī kṛṇanti
Accusativekṛṇat kṛṇantī kṛṇatī kṛṇanti
Instrumentalkṛṇatā kṛṇadbhyām kṛṇadbhiḥ
Dativekṛṇate kṛṇadbhyām kṛṇadbhyaḥ
Ablativekṛṇataḥ kṛṇadbhyām kṛṇadbhyaḥ
Genitivekṛṇataḥ kṛṇatoḥ kṛṇatām
Locativekṛṇati kṛṇatoḥ kṛṇatsu

Adverb -kṛṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria