तिङन्तावली कॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकृणाति कृणीतः कृणन्ति
मध्यमकृणासि कृणीथः कृणीथ
उत्तमकृणामि कृणीवः कृणीमः


आत्मनेपदेएकद्विबहु
प्रथमकृणीते कृणाते कृणते
मध्यमकृणीषे कृणाथे कृणीध्वे
उत्तमकृणे कृणीवहे कृणीमहे


कर्मणिएकद्विबहु
प्रथमकीर्यते कीर्येते कीर्यन्ते
मध्यमकीर्यसे कीर्येथे कीर्यध्वे
उत्तमकीर्ये कीर्यावहे कीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकृणात् अकृणीताम् अकृणन्
मध्यमअकृणाः अकृणीतम् अकृणीत
उत्तमअकृणाम् अकृणीव अकृणीम


आत्मनेपदेएकद्विबहु
प्रथमअकृणीत अकृणाताम् अकृणत
मध्यमअकृणीथाः अकृणाथाम् अकृणीध्वम्
उत्तमअकृणि अकृणीवहि अकृणीमहि


कर्मणिएकद्विबहु
प्रथमअकीर्यत अकीर्येताम् अकीर्यन्त
मध्यमअकीर्यथाः अकीर्येथाम् अकीर्यध्वम्
उत्तमअकीर्ये अकीर्यावहि अकीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकृणीयात् कृणीयाताम् कृणीयुः
मध्यमकृणीयाः कृणीयातम् कृणीयात
उत्तमकृणीयाम् कृणीयाव कृणीयाम


आत्मनेपदेएकद्विबहु
प्रथमकृणीत कृणीयाताम् कृणीरन्
मध्यमकृणीथाः कृणीयाथाम् कृणीध्वम्
उत्तमकृणीय कृणीवहि कृणीमहि


कर्मणिएकद्विबहु
प्रथमकीर्येत कीर्येयाताम् कीर्येरन्
मध्यमकीर्येथाः कीर्येयाथाम् कीर्येध्वम्
उत्तमकीर्येय कीर्येवहि कीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकृणातु कृणीताम् कृणन्तु
मध्यमकृणीहि कृणीतम् कृणीत
उत्तमकृणानि कृणाव कृणाम


आत्मनेपदेएकद्विबहु
प्रथमकृणीताम् कृणाताम् कृणताम्
मध्यमकृणीष्व कृणाथाम् कृणीध्वम्
उत्तमकृणै कृणावहै कृणामहै


कर्मणिएकद्विबहु
प्रथमकीर्यताम् कीर्येताम् कीर्यन्ताम्
मध्यमकीर्यस्व कीर्येथाम् कीर्यध्वम्
उत्तमकीर्यै कीर्यावहै कीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकरीष्यति करिष्यति करीष्यतः करिष्यतः करीष्यन्ति करिष्यन्ति
मध्यमकरीष्यसि करिष्यसि करीष्यथः करिष्यथः करीष्यथ करिष्यथ
उत्तमकरीष्यामि करिष्यामि करीष्यावः करिष्यावः करीष्यामः करिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकरीष्यते करिष्यते करीष्येते करिष्येते करीष्यन्ते करिष्यन्ते
मध्यमकरीष्यसे करिष्यसे करीष्येथे करिष्येथे करीष्यध्वे करिष्यध्वे
उत्तमकरीष्ये करिष्ये करीष्यावहे करिष्यावहे करीष्यामहे करिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकरीता करिता करीतारौ करितारौ करीतारः करितारः
मध्यमकरीतासि करितासि करीतास्थः करितास्थः करीतास्थ करितास्थ
उत्तमकरीतास्मि करितास्मि करीतास्वः करितास्वः करीतास्मः करितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकार चकरतुः चकरुः
मध्यमचकरिथ चकरथुः चकर
उत्तमचकार चकर चकरिव चकरिम


आत्मनेपदेएकद्विबहु
प्रथमचकरे चकराते चकरिरे
मध्यमचकरिषे चकराथे चकरिध्वे
उत्तमचकरे चकरिवहे चकरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकीर्यात् कीर्यास्ताम् कीर्यासुः
मध्यमकीर्याः कीर्यास्तम् कीर्यास्त
उत्तमकीर्यासम् कीर्यास्व कीर्यास्म

कृदन्त

क्त
कीर्ण m. n. कीर्णा f.

क्तवतु
कीर्णवत् m. n. कीर्णवती f.

शतृ
कृणत् m. n. कृणती f.

शानच्
कृणान m. n. कृणाना f.

शानच् कर्मणि
कीर्यमाण m. n. कीर्यमाणा f.

लुडादेश पर
करिष्यत् m. n. करिष्यन्ती f.

लुडादेश पर
करीष्यत् m. n. करीष्यन्ती f.

लुडादेश आत्म
करीष्यमाण m. n. करीष्यमाणा f.

लुडादेश आत्म
करिष्यमाण m. n. करिष्यमाणा f.

तव्य
करितव्य m. n. करितव्या f.

तव्य
करीतव्य m. n. करीतव्या f.

यत्
कार्य m. n. कार्या f.

अनीयर्
करणीय m. n. करणीया f.

लिडादेश पर
चकर्वस् m. n. चकरुषी f.

लिडादेश आत्म
चकराण m. n. चकराणा f.

अव्यय

तुमुन्
करीतुम्

तुमुन्
करितुम्

क्त्वा
कीर्त्वा

ल्यप्
॰कीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria