Declension table of ?karīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarīṣyamāṇā karīṣyamāṇe karīṣyamāṇāḥ
Vocativekarīṣyamāṇe karīṣyamāṇe karīṣyamāṇāḥ
Accusativekarīṣyamāṇām karīṣyamāṇe karīṣyamāṇāḥ
Instrumentalkarīṣyamāṇayā karīṣyamāṇābhyām karīṣyamāṇābhiḥ
Dativekarīṣyamāṇāyai karīṣyamāṇābhyām karīṣyamāṇābhyaḥ
Ablativekarīṣyamāṇāyāḥ karīṣyamāṇābhyām karīṣyamāṇābhyaḥ
Genitivekarīṣyamāṇāyāḥ karīṣyamāṇayoḥ karīṣyamāṇānām
Locativekarīṣyamāṇāyām karīṣyamāṇayoḥ karīṣyamāṇāsu

Adverb -karīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria