Declension table of ?karītavya

Deva

NeuterSingularDualPlural
Nominativekarītavyam karītavye karītavyāni
Vocativekarītavya karītavye karītavyāni
Accusativekarītavyam karītavye karītavyāni
Instrumentalkarītavyena karītavyābhyām karītavyaiḥ
Dativekarītavyāya karītavyābhyām karītavyebhyaḥ
Ablativekarītavyāt karītavyābhyām karītavyebhyaḥ
Genitivekarītavyasya karītavyayoḥ karītavyānām
Locativekarītavye karītavyayoḥ karītavyeṣu

Compound karītavya -

Adverb -karītavyam -karītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria