Declension table of ?kariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekariṣyamāṇam kariṣyamāṇe kariṣyamāṇāni
Vocativekariṣyamāṇa kariṣyamāṇe kariṣyamāṇāni
Accusativekariṣyamāṇam kariṣyamāṇe kariṣyamāṇāni
Instrumentalkariṣyamāṇena kariṣyamāṇābhyām kariṣyamāṇaiḥ
Dativekariṣyamāṇāya kariṣyamāṇābhyām kariṣyamāṇebhyaḥ
Ablativekariṣyamāṇāt kariṣyamāṇābhyām kariṣyamāṇebhyaḥ
Genitivekariṣyamāṇasya kariṣyamāṇayoḥ kariṣyamāṇānām
Locativekariṣyamāṇe kariṣyamāṇayoḥ kariṣyamāṇeṣu

Compound kariṣyamāṇa -

Adverb -kariṣyamāṇam -kariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria