Declension table of ?kṛṇāna

Deva

NeuterSingularDualPlural
Nominativekṛṇānam kṛṇāne kṛṇānāni
Vocativekṛṇāna kṛṇāne kṛṇānāni
Accusativekṛṇānam kṛṇāne kṛṇānāni
Instrumentalkṛṇānena kṛṇānābhyām kṛṇānaiḥ
Dativekṛṇānāya kṛṇānābhyām kṛṇānebhyaḥ
Ablativekṛṇānāt kṛṇānābhyām kṛṇānebhyaḥ
Genitivekṛṇānasya kṛṇānayoḥ kṛṇānānām
Locativekṛṇāne kṛṇānayoḥ kṛṇāneṣu

Compound kṛṇāna -

Adverb -kṛṇānam -kṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria