Conjugation tables of kṛ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkarāmi karāvaḥ karāmaḥ
Secondkarasi karathaḥ karatha
Thirdkarati karataḥ karanti


MiddleSingularDualPlural
Firstkare karāvahe karāmahe
Secondkarase karethe karadhve
Thirdkarate karete karante


PassiveSingularDualPlural
Firstkriye kriyāvahe kriyāmahe
Secondkriyase kriyethe kriyadhve
Thirdkriyate kriyete kriyante


Imperfect

ActiveSingularDualPlural
Firstakaram akarāva akarāma
Secondakaraḥ akaratam akarata
Thirdakarat akaratām akaran


MiddleSingularDualPlural
Firstakare akarāvahi akarāmahi
Secondakarathāḥ akarethām akaradhvam
Thirdakarata akaretām akaranta


PassiveSingularDualPlural
Firstakriye akriyāvahi akriyāmahi
Secondakriyathāḥ akriyethām akriyadhvam
Thirdakriyata akriyetām akriyanta


Optative

ActiveSingularDualPlural
Firstkareyam kareva karema
Secondkareḥ karetam kareta
Thirdkaret karetām kareyuḥ


MiddleSingularDualPlural
Firstkareya karevahi karemahi
Secondkarethāḥ kareyāthām karedhvam
Thirdkareta kareyātām kareran


PassiveSingularDualPlural
Firstkriyeya kriyevahi kriyemahi
Secondkriyethāḥ kriyeyāthām kriyedhvam
Thirdkriyeta kriyeyātām kriyeran


Imperative

ActiveSingularDualPlural
Firstkarāṇi karāva karāma
Secondkṛdhi kara karatam karata
Thirdkaratu karatām karantu


MiddleSingularDualPlural
Firstkarai karāvahai karāmahai
Secondkarasva karethām karadhvam
Thirdkaratām karetām karantām


PassiveSingularDualPlural
Firstkriyai kriyāvahai kriyāmahai
Secondkriyasva kriyethām kriyadhvam
Thirdkriyatām kriyetām kriyantām


Future

ActiveSingularDualPlural
Firstkariṣyāmi kariṣyāvaḥ kariṣyāmaḥ
Secondkariṣyasi kariṣyathaḥ kariṣyatha
Thirdkariṣyati kariṣyataḥ kariṣyanti


MiddleSingularDualPlural
Firstkariṣye kariṣyāvahe kariṣyāmahe
Secondkariṣyase kariṣyethe kariṣyadhve
Thirdkariṣyate kariṣyete kariṣyante


Conditional

ActiveSingularDualPlural
Firstakariṣyam akariṣyāva akariṣyāma
Secondakariṣyaḥ akariṣyatam akariṣyata
Thirdakariṣyat akariṣyatām akariṣyan


MiddleSingularDualPlural
Firstakariṣye akariṣyāvahi akariṣyāmahi
Secondakariṣyathāḥ akariṣyethām akariṣyadhvam
Thirdakariṣyata akariṣyetām akariṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstkartāsmi kartāsvaḥ kartāsmaḥ
Secondkartāsi kartāsthaḥ kartāstha
Thirdkartā kartārau kartāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāra cakara cakṛva cakṛma
Secondcakartha cakrathuḥ cakra
Thirdcakāra cakratuḥ cakruḥ


MiddleSingularDualPlural
Firstcakre cakṛvahe cakṛmahe
Secondcakṛṣe cakrāthe cakṛdhve
Thirdcakre cakrāte cakrire


Aorist

ActiveSingularDualPlural
Firstacīkaram akārṣam akaram acīkarāva akṛva akārṣva acīkarāma akṛma akārṣma
Secondacīkaraḥ akārṣīḥ akaḥ acīkaratam akṛtam akārṣṭam acīkarata akṛta akārṣṭa
Thirdacīkarat akārṣīt akaḥ acīkaratām akṛtām akārṣṭām acīkaran akran akārṣuḥ


MiddleSingularDualPlural
Firstacīkare akri akṛṣi acīkarāvahi akṛṣvahi akṛvahi acīkarāmahi akṛṣmahi akṛmahi
Secondacīkarathāḥ akṛthāḥ akṛthāḥ acīkarethām akrāthām akṛṣāthām acīkaradhvam akṛdhvam akṛḍhvam
Thirdacīkarata akṛta akṛta acīkaretām akrātām akṛṣātām acīkaranta akrata akṛṣata


PassiveSingularDualPlural
First
Second
Thirdakāri


Injunctive

ActiveSingularDualPlural
Firstcīkaram kārṣam cīkarāva kārṣva cīkarāma kārṣma
Secondcīkaraḥ kārṣīḥ cīkaratam kārṣṭam cīkarata kārṣṭa
Thirdcīkarat kārṣīt cīkaratām kārṣṭām cīkaran kārṣuḥ


MiddleSingularDualPlural
Firstcīkare kri kṛṣi cīkarāvahi kṛṣvahi kṛvahi cīkarāmahi kṛṣmahi kṛmahi
Secondcīkarathāḥ kṛthāḥ kṛthāḥ cīkarethām krāthām kṛṣāthām cīkaradhvam kṛdhvam kṛḍhvam
Thirdcīkarata kṛta kṛta cīkaretām krātām kṛṣātām cīkaranta krata kṛṣata


Benedictive

ActiveSingularDualPlural
Firstkriyāsam kriyāsva kriyāsma
Secondkriyāḥ kriyāstam kriyāsta
Thirdkriyāt kriyāstām kriyāsuḥ


MiddleSingularDualPlural
Firstkṛṣīya kṛṣīvahi kṛṣīmahi
Secondkṛṣīṣṭhāḥ kṛṣīyāsthām kṛṣīḍhvam
Thirdkṛṣīṣṭa kṛṣīyāstām kṛṣīran

Participles

Past Passive Participle
kṛta m. n. kṛtā f.

Past Active Participle
kṛtavat m. n. kṛtavatī f.

Present Active Participle
karat m. n. karantī f.

Present Middle Participle
karamāṇa m. n. karamāṇā f.

Present Passive Participle
kriyamāṇa m. n. kriyamāṇā f.

Future Active Participle
kariṣyat m. n. kariṣyantī f.

Future Middle Participle
kariṣyamāṇa m. n. kariṣyamāṇā f.

Future Passive Participle
kartavya m. n. kartavyā f.

Future Passive Participle
kārya m. n. kāryā f.

Future Passive Participle
karaṇīya m. n. karaṇīyā f.

Future Passive Participle
kṛtya m. n. kṛtyā f.

Perfect Active Participle
cakṛvas m. n. cakruṣī f.

Perfect Middle Participle
cakrāṇa m. n. cakrāṇā f.

Indeclinable forms

Infinitive
kartum

Absolutive
kṛtvā

Absolutive
kāram

Absolutive
-kṛtya

Absolutive
-kāram

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkārayāmi kārayāvaḥ kārayāmaḥ
Secondkārayasi kārayathaḥ kārayatha
Thirdkārayati kārayataḥ kārayanti


MiddleSingularDualPlural
Firstkāraye kārayāvahe kārayāmahe
Secondkārayase kārayethe kārayadhve
Thirdkārayate kārayete kārayante


PassiveSingularDualPlural
Firstkārye kāryāvahe kāryāmahe
Secondkāryase kāryethe kāryadhve
Thirdkāryate kāryete kāryante


Imperfect

ActiveSingularDualPlural
Firstakārayam akārayāva akārayāma
Secondakārayaḥ akārayatam akārayata
Thirdakārayat akārayatām akārayan


MiddleSingularDualPlural
Firstakāraye akārayāvahi akārayāmahi
Secondakārayathāḥ akārayethām akārayadhvam
Thirdakārayata akārayetām akārayanta


PassiveSingularDualPlural
Firstakārye akāryāvahi akāryāmahi
Secondakāryathāḥ akāryethām akāryadhvam
Thirdakāryata akāryetām akāryanta


Optative

ActiveSingularDualPlural
Firstkārayeyam kārayeva kārayema
Secondkārayeḥ kārayetam kārayeta
Thirdkārayet kārayetām kārayeyuḥ


MiddleSingularDualPlural
Firstkārayeya kārayevahi kārayemahi
Secondkārayethāḥ kārayeyāthām kārayedhvam
Thirdkārayeta kārayeyātām kārayeran


PassiveSingularDualPlural
Firstkāryeya kāryevahi kāryemahi
Secondkāryethāḥ kāryeyāthām kāryedhvam
Thirdkāryeta kāryeyātām kāryeran


Imperative

ActiveSingularDualPlural
Firstkārayāṇi kārayāva kārayāma
Secondkāraya kārayatam kārayata
Thirdkārayatu kārayatām kārayantu


MiddleSingularDualPlural
Firstkārayai kārayāvahai kārayāmahai
Secondkārayasva kārayethām kārayadhvam
Thirdkārayatām kārayetām kārayantām


PassiveSingularDualPlural
Firstkāryai kāryāvahai kāryāmahai
Secondkāryasva kāryethām kāryadhvam
Thirdkāryatām kāryetām kāryantām


Future

ActiveSingularDualPlural
Firstkārayiṣyāmi kārayiṣyāvaḥ kārayiṣyāmaḥ
Secondkārayiṣyasi kārayiṣyathaḥ kārayiṣyatha
Thirdkārayiṣyati kārayiṣyataḥ kārayiṣyanti


MiddleSingularDualPlural
Firstkārayiṣye kārayiṣyāvahe kārayiṣyāmahe
Secondkārayiṣyase kārayiṣyethe kārayiṣyadhve
Thirdkārayiṣyate kārayiṣyete kārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkārayitāsmi kārayitāsvaḥ kārayitāsmaḥ
Secondkārayitāsi kārayitāsthaḥ kārayitāstha
Thirdkārayitā kārayitārau kārayitāraḥ

Participles

Past Passive Participle
kārita m. n. kāritā f.

Past Active Participle
kāritavat m. n. kāritavatī f.

Present Active Participle
kārayat m. n. kārayantī f.

Present Middle Participle
kārayamāṇa m. n. kārayamāṇā f.

Present Passive Participle
kāryamāṇa m. n. kāryamāṇā f.

Future Active Participle
kārayiṣyat m. n. kārayiṣyantī f.

Future Middle Participle
kārayiṣyamāṇa m. n. kārayiṣyamāṇā f.

Future Passive Participle
kārya m. n. kāryā f.

Future Passive Participle
kāraṇīya m. n. kāraṇīyā f.

Future Passive Participle
kārayitavya m. n. kārayitavyā f.

Indeclinable forms

Infinitive
kārayitum

Absolutive
kārayitvā

Absolutive
-kārya

Periphrastic Perfect
kārayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstcikīrṣāmi cikīrṣāvaḥ cikīrṣāmaḥ
Secondcikīrṣasi cikīrṣathaḥ cikīrṣatha
Thirdcikīrṣati cikīrṣataḥ cikīrṣanti


MiddleSingularDualPlural
Firstcikīrṣe cikīrṣāvahe cikīrṣāmahe
Secondcikīrṣase cikīrṣethe cikīrṣadhve
Thirdcikīrṣate cikīrṣete cikīrṣante


PassiveSingularDualPlural
Firstcikīrṣye cikīrṣyāvahe cikīrṣyāmahe
Secondcikīrṣyase cikīrṣyethe cikīrṣyadhve
Thirdcikīrṣyate cikīrṣyete cikīrṣyante


Imperfect

ActiveSingularDualPlural
Firstacikīrṣam acikīrṣāva acikīrṣāma
Secondacikīrṣaḥ acikīrṣatam acikīrṣata
Thirdacikīrṣat acikīrṣatām acikīrṣan


MiddleSingularDualPlural
Firstacikīrṣe acikīrṣāvahi acikīrṣāmahi
Secondacikīrṣathāḥ acikīrṣethām acikīrṣadhvam
Thirdacikīrṣata acikīrṣetām acikīrṣanta


PassiveSingularDualPlural
Firstacikīrṣye acikīrṣyāvahi acikīrṣyāmahi
Secondacikīrṣyathāḥ acikīrṣyethām acikīrṣyadhvam
Thirdacikīrṣyata acikīrṣyetām acikīrṣyanta


Optative

ActiveSingularDualPlural
Firstcikīrṣeyam cikīrṣeva cikīrṣema
Secondcikīrṣeḥ cikīrṣetam cikīrṣeta
Thirdcikīrṣet cikīrṣetām cikīrṣeyuḥ


MiddleSingularDualPlural
Firstcikīrṣeya cikīrṣevahi cikīrṣemahi
Secondcikīrṣethāḥ cikīrṣeyāthām cikīrṣedhvam
Thirdcikīrṣeta cikīrṣeyātām cikīrṣeran


PassiveSingularDualPlural
Firstcikīrṣyeya cikīrṣyevahi cikīrṣyemahi
Secondcikīrṣyethāḥ cikīrṣyeyāthām cikīrṣyedhvam
Thirdcikīrṣyeta cikīrṣyeyātām cikīrṣyeran


Imperative

ActiveSingularDualPlural
Firstcikīrṣāṇi cikīrṣāva cikīrṣāma
Secondcikīrṣa cikīrṣatam cikīrṣata
Thirdcikīrṣatu cikīrṣatām cikīrṣantu


MiddleSingularDualPlural
Firstcikīrṣai cikīrṣāvahai cikīrṣāmahai
Secondcikīrṣasva cikīrṣethām cikīrṣadhvam
Thirdcikīrṣatām cikīrṣetām cikīrṣantām


PassiveSingularDualPlural
Firstcikīrṣyai cikīrṣyāvahai cikīrṣyāmahai
Secondcikīrṣyasva cikīrṣyethām cikīrṣyadhvam
Thirdcikīrṣyatām cikīrṣyetām cikīrṣyantām


Future

ActiveSingularDualPlural
Firstcikīrṣyāmi cikīrṣyāvaḥ cikīrṣyāmaḥ
Secondcikīrṣyasi cikīrṣyathaḥ cikīrṣyatha
Thirdcikīrṣyati cikīrṣyataḥ cikīrṣyanti


MiddleSingularDualPlural
Firstcikīrṣye cikīrṣyāvahe cikīrṣyāmahe
Secondcikīrṣyase cikīrṣyethe cikīrṣyadhve
Thirdcikīrṣyate cikīrṣyete cikīrṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcikīrṣitāsmi cikīrṣitāsvaḥ cikīrṣitāsmaḥ
Secondcikīrṣitāsi cikīrṣitāsthaḥ cikīrṣitāstha
Thirdcikīrṣitā cikīrṣitārau cikīrṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcicikīrṣa cicikīrṣiva cicikīrṣima
Secondcicikīrṣitha cicikīrṣathuḥ cicikīrṣa
Thirdcicikīrṣa cicikīrṣatuḥ cicikīrṣuḥ


MiddleSingularDualPlural
Firstcicikīrṣe cicikīrṣivahe cicikīrṣimahe
Secondcicikīrṣiṣe cicikīrṣāthe cicikīrṣidhve
Thirdcicikīrṣe cicikīrṣāte cicikīrṣire

Participles

Past Passive Participle
cikīrṣita m. n. cikīrṣitā f.

Past Active Participle
cikīrṣitavat m. n. cikīrṣitavatī f.

Present Active Participle
cikīrṣat m. n. cikīrṣantī f.

Present Middle Participle
cikīrṣamāṇa m. n. cikīrṣamāṇā f.

Present Passive Participle
cikīrṣyamāṇa m. n. cikīrṣyamāṇā f.

Future Active Participle
cikīrṣyat m. n. cikīrṣyantī f.

Future Passive Participle
cikīrṣaṇīya m. n. cikīrṣaṇīyā f.

Future Passive Participle
cikīrṣya m. n. cikīrṣyā f.

Future Passive Participle
cikīrṣitavya m. n. cikīrṣitavyā f.

Perfect Active Participle
cicikīrṣvas m. n. cicikīrṣuṣī f.

Perfect Middle Participle
cicikīrṣāṇa m. n. cicikīrṣāṇā f.

Indeclinable forms

Infinitive
cikīrṣitum

Absolutive
cikīrṣitvā

Absolutive
-cikīrṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria