Declension table of ?kārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekārayiṣyantī kārayiṣyantyau kārayiṣyantyaḥ
Vocativekārayiṣyanti kārayiṣyantyau kārayiṣyantyaḥ
Accusativekārayiṣyantīm kārayiṣyantyau kārayiṣyantīḥ
Instrumentalkārayiṣyantyā kārayiṣyantībhyām kārayiṣyantībhiḥ
Dativekārayiṣyantyai kārayiṣyantībhyām kārayiṣyantībhyaḥ
Ablativekārayiṣyantyāḥ kārayiṣyantībhyām kārayiṣyantībhyaḥ
Genitivekārayiṣyantyāḥ kārayiṣyantyoḥ kārayiṣyantīnām
Locativekārayiṣyantyām kārayiṣyantyoḥ kārayiṣyantīṣu

Compound kārayiṣyanti - kārayiṣyantī -

Adverb -kārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria