Declension table of ?cikīrṣamāṇa

Deva

MasculineSingularDualPlural
Nominativecikīrṣamāṇaḥ cikīrṣamāṇau cikīrṣamāṇāḥ
Vocativecikīrṣamāṇa cikīrṣamāṇau cikīrṣamāṇāḥ
Accusativecikīrṣamāṇam cikīrṣamāṇau cikīrṣamāṇān
Instrumentalcikīrṣamāṇena cikīrṣamāṇābhyām cikīrṣamāṇaiḥ cikīrṣamāṇebhiḥ
Dativecikīrṣamāṇāya cikīrṣamāṇābhyām cikīrṣamāṇebhyaḥ
Ablativecikīrṣamāṇāt cikīrṣamāṇābhyām cikīrṣamāṇebhyaḥ
Genitivecikīrṣamāṇasya cikīrṣamāṇayoḥ cikīrṣamāṇānām
Locativecikīrṣamāṇe cikīrṣamāṇayoḥ cikīrṣamāṇeṣu

Compound cikīrṣamāṇa -

Adverb -cikīrṣamāṇam -cikīrṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria