Declension table of ?cikīrṣat

Deva

MasculineSingularDualPlural
Nominativecikīrṣan cikīrṣantau cikīrṣantaḥ
Vocativecikīrṣan cikīrṣantau cikīrṣantaḥ
Accusativecikīrṣantam cikīrṣantau cikīrṣataḥ
Instrumentalcikīrṣatā cikīrṣadbhyām cikīrṣadbhiḥ
Dativecikīrṣate cikīrṣadbhyām cikīrṣadbhyaḥ
Ablativecikīrṣataḥ cikīrṣadbhyām cikīrṣadbhyaḥ
Genitivecikīrṣataḥ cikīrṣatoḥ cikīrṣatām
Locativecikīrṣati cikīrṣatoḥ cikīrṣatsu

Compound cikīrṣat -

Adverb -cikīrṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria