Declension table of ?cikīrṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecikīrṣyamāṇam cikīrṣyamāṇe cikīrṣyamāṇāni
Vocativecikīrṣyamāṇa cikīrṣyamāṇe cikīrṣyamāṇāni
Accusativecikīrṣyamāṇam cikīrṣyamāṇe cikīrṣyamāṇāni
Instrumentalcikīrṣyamāṇena cikīrṣyamāṇābhyām cikīrṣyamāṇaiḥ
Dativecikīrṣyamāṇāya cikīrṣyamāṇābhyām cikīrṣyamāṇebhyaḥ
Ablativecikīrṣyamāṇāt cikīrṣyamāṇābhyām cikīrṣyamāṇebhyaḥ
Genitivecikīrṣyamāṇasya cikīrṣyamāṇayoḥ cikīrṣyamāṇānām
Locativecikīrṣyamāṇe cikīrṣyamāṇayoḥ cikīrṣyamāṇeṣu

Compound cikīrṣyamāṇa -

Adverb -cikīrṣyamāṇam -cikīrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria