तिङन्तावली कृ१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकरति करतः करन्ति
मध्यमकरसि करथः करथ
उत्तमकरामि करावः करामः


आत्मनेपदेएकद्विबहु
प्रथमकरते करेते करन्ते
मध्यमकरसे करेथे करध्वे
उत्तमकरे करावहे करामहे


कर्मणिएकद्विबहु
प्रथमक्रियते क्रियेते क्रियन्ते
मध्यमक्रियसे क्रियेथे क्रियध्वे
उत्तमक्रिये क्रियावहे क्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकरत् अकरताम् अकरन्
मध्यमअकरः अकरतम् अकरत
उत्तमअकरम् अकराव अकराम


आत्मनेपदेएकद्विबहु
प्रथमअकरत अकरेताम् अकरन्त
मध्यमअकरथाः अकरेथाम् अकरध्वम्
उत्तमअकरे अकरावहि अकरामहि


कर्मणिएकद्विबहु
प्रथमअक्रियत अक्रियेताम् अक्रियन्त
मध्यमअक्रियथाः अक्रियेथाम् अक्रियध्वम्
उत्तमअक्रिये अक्रियावहि अक्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकरेत् करेताम् करेयुः
मध्यमकरेः करेतम् करेत
उत्तमकरेयम् करेव करेम


आत्मनेपदेएकद्विबहु
प्रथमकरेत करेयाताम् करेरन्
मध्यमकरेथाः करेयाथाम् करेध्वम्
उत्तमकरेय करेवहि करेमहि


कर्मणिएकद्विबहु
प्रथमक्रियेत क्रियेयाताम् क्रियेरन्
मध्यमक्रियेथाः क्रियेयाथाम् क्रियेध्वम्
उत्तमक्रियेय क्रियेवहि क्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकरतु करताम् करन्तु
मध्यमकृधि कर करतम् करत
उत्तमकराणि कराव कराम


आत्मनेपदेएकद्विबहु
प्रथमकरताम् करेताम् करन्ताम्
मध्यमकरस्व करेथाम् करध्वम्
उत्तमकरै करावहै करामहै


कर्मणिएकद्विबहु
प्रथमक्रियताम् क्रियेताम् क्रियन्ताम्
मध्यमक्रियस्व क्रियेथाम् क्रियध्वम्
उत्तमक्रियै क्रियावहै क्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकरिष्यति करिष्यतः करिष्यन्ति
मध्यमकरिष्यसि करिष्यथः करिष्यथ
उत्तमकरिष्यामि करिष्यावः करिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकरिष्यते करिष्येते करिष्यन्ते
मध्यमकरिष्यसे करिष्येथे करिष्यध्वे
उत्तमकरिष्ये करिष्यावहे करिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअकरिष्यत् अकरिष्यताम् अकरिष्यन्
मध्यमअकरिष्यः अकरिष्यतम् अकरिष्यत
उत्तमअकरिष्यम् अकरिष्याव अकरिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअकरिष्यत अकरिष्येताम् अकरिष्यन्त
मध्यमअकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम्
उत्तमअकरिष्ये अकरिष्यावहि अकरिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्ता कर्तारौ कर्तारः
मध्यमकर्तासि कर्तास्थः कर्तास्थ
उत्तमकर्तास्मि कर्तास्वः कर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकार चक्रतुः चक्रुः
मध्यमचकर्थ चक्रथुः चक्र
उत्तमचकार चकर चकृव चकृम


आत्मनेपदेएकद्विबहु
प्रथमचक्रे चक्राते चक्रिरे
मध्यमचकृषे चक्राथे चकृध्वे
उत्तमचक्रे चकृवहे चकृमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचीकरत् अकार्षीत् अकः अचीकरताम् अकृताम् अकार्ष्टाम् अचीकरन् अक्रन् अकार्षुः
मध्यमअचीकरः अकार्षीः अकः अचीकरतम् अकृतम् अकार्ष्टम् अचीकरत अकृत अकार्ष्ट
उत्तमअचीकरम् अकार्षम् अकरम् अचीकराव अकृव अकार्ष्व अचीकराम अकृम अकार्ष्म


आत्मनेपदेएकद्विबहु
प्रथमअचीकरत अकृत अकृत अचीकरेताम् अक्राताम् अकृषाताम् अचीकरन्त अक्रत अकृषत
मध्यमअचीकरथाः अकृथाः अकृथाः अचीकरेथाम् अक्राथाम् अकृषाथाम् अचीकरध्वम् अकृध्वम् अकृढ्वम्
उत्तमअचीकरे अक्रि अकृषि अचीकरावहि अकृष्वहि अकृवहि अचीकरामहि अकृष्महि अकृमहि


कर्मणिएकद्विबहु
प्रथमअकारि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमचीकरत् कार्षीत् चीकरताम् कार्ष्टाम् चीकरन् कार्षुः
मध्यमचीकरः कार्षीः चीकरतम् कार्ष्टम् चीकरत कार्ष्ट
उत्तमचीकरम् कार्षम् चीकराव कार्ष्व चीकराम कार्ष्म


आत्मनेपदेएकद्विबहु
प्रथमचीकरत कृत कृत चीकरेताम् क्राताम् कृषाताम् चीकरन्त क्रत कृषत
मध्यमचीकरथाः कृथाः कृथाः चीकरेथाम् क्राथाम् कृषाथाम् चीकरध्वम् कृध्वम् कृढ्वम्
उत्तमचीकरे क्रि कृषि चीकरावहि कृष्वहि कृवहि चीकरामहि कृष्महि कृमहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रियात् क्रियास्ताम् क्रियासुः
मध्यमक्रियाः क्रियास्तम् क्रियास्त
उत्तमक्रियासम् क्रियास्व क्रियास्म


आत्मनेपदेएकद्विबहु
प्रथमकृषीष्ट कृषीयास्ताम् कृषीरन्
मध्यमकृषीष्ठाः कृषीयास्थाम् कृषीढ्वम्
उत्तमकृषीय कृषीवहि कृषीमहि

कृदन्त

क्त
कृत m. n. कृता f.

क्तवतु
कृतवत् m. n. कृतवती f.

शतृ
करत् m. n. करन्ती f.

शानच्
करमाण m. n. करमाणा f.

शानच् कर्मणि
क्रियमाण m. n. क्रियमाणा f.

लुडादेश पर
करिष्यत् m. n. करिष्यन्ती f.

लुडादेश आत्म
करिष्यमाण m. n. करिष्यमाणा f.

तव्य
कर्तव्य m. n. कर्तव्या f.

यत्
कार्य m. n. कार्या f.

अनीयर्
करणीय m. n. करणीया f.

यत्
कृत्य m. n. कृत्या f.

लिडादेश पर
चकृवस् m. n. चक्रुषी f.

लिडादेश आत्म
चक्राण m. n. चक्राणा f.

अव्यय

तुमुन्
कर्तुम्

क्त्वा
कृत्वा

ल्यप्
॰कृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकारयति कारयतः कारयन्ति
मध्यमकारयसि कारयथः कारयथ
उत्तमकारयामि कारयावः कारयामः


आत्मनेपदेएकद्विबहु
प्रथमकारयते कारयेते कारयन्ते
मध्यमकारयसे कारयेथे कारयध्वे
उत्तमकारये कारयावहे कारयामहे


कर्मणिएकद्विबहु
प्रथमकार्यते कार्येते कार्यन्ते
मध्यमकार्यसे कार्येथे कार्यध्वे
उत्तमकार्ये कार्यावहे कार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकारयत् अकारयताम् अकारयन्
मध्यमअकारयः अकारयतम् अकारयत
उत्तमअकारयम् अकारयाव अकारयाम


आत्मनेपदेएकद्विबहु
प्रथमअकारयत अकारयेताम् अकारयन्त
मध्यमअकारयथाः अकारयेथाम् अकारयध्वम्
उत्तमअकारये अकारयावहि अकारयामहि


कर्मणिएकद्विबहु
प्रथमअकार्यत अकार्येताम् अकार्यन्त
मध्यमअकार्यथाः अकार्येथाम् अकार्यध्वम्
उत्तमअकार्ये अकार्यावहि अकार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकारयेत् कारयेताम् कारयेयुः
मध्यमकारयेः कारयेतम् कारयेत
उत्तमकारयेयम् कारयेव कारयेम


आत्मनेपदेएकद्विबहु
प्रथमकारयेत कारयेयाताम् कारयेरन्
मध्यमकारयेथाः कारयेयाथाम् कारयेध्वम्
उत्तमकारयेय कारयेवहि कारयेमहि


कर्मणिएकद्विबहु
प्रथमकार्येत कार्येयाताम् कार्येरन्
मध्यमकार्येथाः कार्येयाथाम् कार्येध्वम्
उत्तमकार्येय कार्येवहि कार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकारयतु कारयताम् कारयन्तु
मध्यमकारय कारयतम् कारयत
उत्तमकारयाणि कारयाव कारयाम


आत्मनेपदेएकद्विबहु
प्रथमकारयताम् कारयेताम् कारयन्ताम्
मध्यमकारयस्व कारयेथाम् कारयध्वम्
उत्तमकारयै कारयावहै कारयामहै


कर्मणिएकद्विबहु
प्रथमकार्यताम् कार्येताम् कार्यन्ताम्
मध्यमकार्यस्व कार्येथाम् कार्यध्वम्
उत्तमकार्यै कार्यावहै कार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकारयिष्यति कारयिष्यतः कारयिष्यन्ति
मध्यमकारयिष्यसि कारयिष्यथः कारयिष्यथ
उत्तमकारयिष्यामि कारयिष्यावः कारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकारयिष्यते कारयिष्येते कारयिष्यन्ते
मध्यमकारयिष्यसे कारयिष्येथे कारयिष्यध्वे
उत्तमकारयिष्ये कारयिष्यावहे कारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकारयिता कारयितारौ कारयितारः
मध्यमकारयितासि कारयितास्थः कारयितास्थ
उत्तमकारयितास्मि कारयितास्वः कारयितास्मः

कृदन्त

क्त
कारित m. n. कारिता f.

क्तवतु
कारितवत् m. n. कारितवती f.

शतृ
कारयत् m. n. कारयन्ती f.

शानच्
कारयमाण m. n. कारयमाणा f.

शानच् कर्मणि
कार्यमाण m. n. कार्यमाणा f.

लुडादेश पर
कारयिष्यत् m. n. कारयिष्यन्ती f.

लुडादेश आत्म
कारयिष्यमाण m. n. कारयिष्यमाणा f.

यत्
कार्य m. n. कार्या f.

अनीयर्
कारणीय m. n. कारणीया f.

तव्य
कारयितव्य m. n. कारयितव्या f.

अव्यय

तुमुन्
कारयितुम्

क्त्वा
कारयित्वा

ल्यप्
॰कार्य

लिट्
कारयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमचिकीर्षति चिकीर्षतः चिकीर्षन्ति
मध्यमचिकीर्षसि चिकीर्षथः चिकीर्षथ
उत्तमचिकीर्षामि चिकीर्षावः चिकीर्षामः


आत्मनेपदेएकद्विबहु
प्रथमचिकीर्षते चिकीर्षेते चिकीर्षन्ते
मध्यमचिकीर्षसे चिकीर्षेथे चिकीर्षध्वे
उत्तमचिकीर्षे चिकीर्षावहे चिकीर्षामहे


कर्मणिएकद्विबहु
प्रथमचिकीर्ष्यते चिकीर्ष्येते चिकीर्ष्यन्ते
मध्यमचिकीर्ष्यसे चिकीर्ष्येथे चिकीर्ष्यध्वे
उत्तमचिकीर्ष्ये चिकीर्ष्यावहे चिकीर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिकीर्षत् अचिकीर्षताम् अचिकीर्षन्
मध्यमअचिकीर्षः अचिकीर्षतम् अचिकीर्षत
उत्तमअचिकीर्षम् अचिकीर्षाव अचिकीर्षाम


आत्मनेपदेएकद्विबहु
प्रथमअचिकीर्षत अचिकीर्षेताम् अचिकीर्षन्त
मध्यमअचिकीर्षथाः अचिकीर्षेथाम् अचिकीर्षध्वम्
उत्तमअचिकीर्षे अचिकीर्षावहि अचिकीर्षामहि


कर्मणिएकद्विबहु
प्रथमअचिकीर्ष्यत अचिकीर्ष्येताम् अचिकीर्ष्यन्त
मध्यमअचिकीर्ष्यथाः अचिकीर्ष्येथाम् अचिकीर्ष्यध्वम्
उत्तमअचिकीर्ष्ये अचिकीर्ष्यावहि अचिकीर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिकीर्षेत् चिकीर्षेताम् चिकीर्षेयुः
मध्यमचिकीर्षेः चिकीर्षेतम् चिकीर्षेत
उत्तमचिकीर्षेयम् चिकीर्षेव चिकीर्षेम


आत्मनेपदेएकद्विबहु
प्रथमचिकीर्षेत चिकीर्षेयाताम् चिकीर्षेरन्
मध्यमचिकीर्षेथाः चिकीर्षेयाथाम् चिकीर्षेध्वम्
उत्तमचिकीर्षेय चिकीर्षेवहि चिकीर्षेमहि


कर्मणिएकद्विबहु
प्रथमचिकीर्ष्येत चिकीर्ष्येयाताम् चिकीर्ष्येरन्
मध्यमचिकीर्ष्येथाः चिकीर्ष्येयाथाम् चिकीर्ष्येध्वम्
उत्तमचिकीर्ष्येय चिकीर्ष्येवहि चिकीर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिकीर्षतु चिकीर्षताम् चिकीर्षन्तु
मध्यमचिकीर्ष चिकीर्षतम् चिकीर्षत
उत्तमचिकीर्षाणि चिकीर्षाव चिकीर्षाम


आत्मनेपदेएकद्विबहु
प्रथमचिकीर्षताम् चिकीर्षेताम् चिकीर्षन्ताम्
मध्यमचिकीर्षस्व चिकीर्षेथाम् चिकीर्षध्वम्
उत्तमचिकीर्षै चिकीर्षावहै चिकीर्षामहै


कर्मणिएकद्विबहु
प्रथमचिकीर्ष्यताम् चिकीर्ष्येताम् चिकीर्ष्यन्ताम्
मध्यमचिकीर्ष्यस्व चिकीर्ष्येथाम् चिकीर्ष्यध्वम्
उत्तमचिकीर्ष्यै चिकीर्ष्यावहै चिकीर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिकीर्ष्यति चिकीर्ष्यतः चिकीर्ष्यन्ति
मध्यमचिकीर्ष्यसि चिकीर्ष्यथः चिकीर्ष्यथ
उत्तमचिकीर्ष्यामि चिकीर्ष्यावः चिकीर्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचिकीर्ष्यते चिकीर्ष्येते चिकीर्ष्यन्ते
मध्यमचिकीर्ष्यसे चिकीर्ष्येथे चिकीर्ष्यध्वे
उत्तमचिकीर्ष्ये चिकीर्ष्यावहे चिकीर्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिकीर्षिता चिकीर्षितारौ चिकीर्षितारः
मध्यमचिकीर्षितासि चिकीर्षितास्थः चिकीर्षितास्थ
उत्तमचिकीर्षितास्मि चिकीर्षितास्वः चिकीर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिचिकीर्ष चिचिकीर्षतुः चिचिकीर्षुः
मध्यमचिचिकीर्षिथ चिचिकीर्षथुः चिचिकीर्ष
उत्तमचिचिकीर्ष चिचिकीर्षिव चिचिकीर्षिम


आत्मनेपदेएकद्विबहु
प्रथमचिचिकीर्षे चिचिकीर्षाते चिचिकीर्षिरे
मध्यमचिचिकीर्षिषे चिचिकीर्षाथे चिचिकीर्षिध्वे
उत्तमचिचिकीर्षे चिचिकीर्षिवहे चिचिकीर्षिमहे

कृदन्त

क्त
चिकीर्षित m. n. चिकीर्षिता f.

क्तवतु
चिकीर्षितवत् m. n. चिकीर्षितवती f.

शतृ
चिकीर्षत् m. n. चिकीर्षन्ती f.

शानच्
चिकीर्षमाण m. n. चिकीर्षमाणा f.

शानच् कर्मणि
चिकीर्ष्यमाण m. n. चिकीर्ष्यमाणा f.

लुडादेश पर
चिकीर्ष्यत् m. n. चिकीर्ष्यन्ती f.

अनीयर्
चिकीर्षणीय m. n. चिकीर्षणीया f.

यत्
चिकीर्ष्य m. n. चिकीर्ष्या f.

तव्य
चिकीर्षितव्य m. n. चिकीर्षितव्या f.

लिडादेश पर
चिचिकीर्ष्वस् m. n. चिचिकीर्षुषी f.

लिडादेश आत्म
चिचिकीर्षाण m. n. चिचिकीर्षाणा f.

अव्यय

तुमुन्
चिकीर्षितुम्

क्त्वा
चिकीर्षित्वा

ल्यप्
॰चिकीर्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria