Declension table of ?cikīrṣantī

Deva

FeminineSingularDualPlural
Nominativecikīrṣantī cikīrṣantyau cikīrṣantyaḥ
Vocativecikīrṣanti cikīrṣantyau cikīrṣantyaḥ
Accusativecikīrṣantīm cikīrṣantyau cikīrṣantīḥ
Instrumentalcikīrṣantyā cikīrṣantībhyām cikīrṣantībhiḥ
Dativecikīrṣantyai cikīrṣantībhyām cikīrṣantībhyaḥ
Ablativecikīrṣantyāḥ cikīrṣantībhyām cikīrṣantībhyaḥ
Genitivecikīrṣantyāḥ cikīrṣantyoḥ cikīrṣantīnām
Locativecikīrṣantyām cikīrṣantyoḥ cikīrṣantīṣu

Compound cikīrṣanti - cikīrṣantī -

Adverb -cikīrṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria