Declension table of ?karantī

Deva

FeminineSingularDualPlural
Nominativekarantī karantyau karantyaḥ
Vocativekaranti karantyau karantyaḥ
Accusativekarantīm karantyau karantīḥ
Instrumentalkarantyā karantībhyām karantībhiḥ
Dativekarantyai karantībhyām karantībhyaḥ
Ablativekarantyāḥ karantībhyām karantībhyaḥ
Genitivekarantyāḥ karantyoḥ karantīnām
Locativekarantyām karantyoḥ karantīṣu

Compound karanti - karantī -

Adverb -karanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria