Conjugation tables of iṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsteṭāmi eṭāvaḥ eṭāmaḥ
Secondeṭasi eṭathaḥ eṭatha
Thirdeṭati eṭataḥ eṭanti


MiddleSingularDualPlural
Firsteṭe eṭāvahe eṭāmahe
Secondeṭase eṭethe eṭadhve
Thirdeṭate eṭete eṭante


PassiveSingularDualPlural
Firstiṭye iṭyāvahe iṭyāmahe
Secondiṭyase iṭyethe iṭyadhve
Thirdiṭyate iṭyete iṭyante


Imperfect

ActiveSingularDualPlural
Firstaiṭam aiṭāva aiṭāma
Secondaiṭaḥ aiṭatam aiṭata
Thirdaiṭat aiṭatām aiṭan


MiddleSingularDualPlural
Firstaiṭe aiṭāvahi aiṭāmahi
Secondaiṭathāḥ aiṭethām aiṭadhvam
Thirdaiṭata aiṭetām aiṭanta


PassiveSingularDualPlural
Firstaiṭye aiṭyāvahi aiṭyāmahi
Secondaiṭyathāḥ aiṭyethām aiṭyadhvam
Thirdaiṭyata aiṭyetām aiṭyanta


Optative

ActiveSingularDualPlural
Firsteṭeyam eṭeva eṭema
Secondeṭeḥ eṭetam eṭeta
Thirdeṭet eṭetām eṭeyuḥ


MiddleSingularDualPlural
Firsteṭeya eṭevahi eṭemahi
Secondeṭethāḥ eṭeyāthām eṭedhvam
Thirdeṭeta eṭeyātām eṭeran


PassiveSingularDualPlural
Firstiṭyeya iṭyevahi iṭyemahi
Secondiṭyethāḥ iṭyeyāthām iṭyedhvam
Thirdiṭyeta iṭyeyātām iṭyeran


Imperative

ActiveSingularDualPlural
Firsteṭāni eṭāva eṭāma
Secondeṭa eṭatam eṭata
Thirdeṭatu eṭatām eṭantu


MiddleSingularDualPlural
Firsteṭai eṭāvahai eṭāmahai
Secondeṭasva eṭethām eṭadhvam
Thirdeṭatām eṭetām eṭantām


PassiveSingularDualPlural
Firstiṭyai iṭyāvahai iṭyāmahai
Secondiṭyasva iṭyethām iṭyadhvam
Thirdiṭyatām iṭyetām iṭyantām


Future

ActiveSingularDualPlural
Firsteṭiṣyāmi eṭiṣyāvaḥ eṭiṣyāmaḥ
Secondeṭiṣyasi eṭiṣyathaḥ eṭiṣyatha
Thirdeṭiṣyati eṭiṣyataḥ eṭiṣyanti


MiddleSingularDualPlural
Firsteṭiṣye eṭiṣyāvahe eṭiṣyāmahe
Secondeṭiṣyase eṭiṣyethe eṭiṣyadhve
Thirdeṭiṣyate eṭiṣyete eṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsteṭitāsmi eṭitāsvaḥ eṭitāsmaḥ
Secondeṭitāsi eṭitāsthaḥ eṭitāstha
Thirdeṭitā eṭitārau eṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstiyeṭa īyṭiva īyṭima
Secondiyeṭitha īyṭathuḥ īyṭa
Thirdiyeṭa īyṭatuḥ īyṭuḥ


MiddleSingularDualPlural
Firstīyṭe īyṭivahe īyṭimahe
Secondīyṭiṣe īyṭāthe īyṭidhve
Thirdīyṭe īyṭāte īyṭire


Benedictive

ActiveSingularDualPlural
Firstiṭyāsam iṭyāsva iṭyāsma
Secondiṭyāḥ iṭyāstam iṭyāsta
Thirdiṭyāt iṭyāstām iṭyāsuḥ

Participles

Past Passive Participle
iṭṭa m. n. iṭṭā f.

Past Active Participle
iṭṭavat m. n. iṭṭavatī f.

Present Active Participle
eṭat m. n. eṭantī f.

Present Middle Participle
eṭamāna m. n. eṭamānā f.

Present Passive Participle
iṭyamāna m. n. iṭyamānā f.

Future Active Participle
eṭiṣyat m. n. eṭiṣyantī f.

Future Middle Participle
eṭiṣyamāṇa m. n. eṭiṣyamāṇā f.

Future Passive Participle
eṭitavya m. n. eṭitavyā f.

Future Passive Participle
eṭya m. n. eṭyā f.

Future Passive Participle
eṭanīya m. n. eṭanīyā f.

Perfect Active Participle
īyṭivas m. n. īyṭuṣī f.

Perfect Middle Participle
īyṭāna m. n. īyṭānā f.

Indeclinable forms

Infinitive
eṭitum

Absolutive
iṭṭvā

Absolutive
-iṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria