Declension table of ?iṭṭavat

Deva

MasculineSingularDualPlural
Nominativeiṭṭavān iṭṭavantau iṭṭavantaḥ
Vocativeiṭṭavan iṭṭavantau iṭṭavantaḥ
Accusativeiṭṭavantam iṭṭavantau iṭṭavataḥ
Instrumentaliṭṭavatā iṭṭavadbhyām iṭṭavadbhiḥ
Dativeiṭṭavate iṭṭavadbhyām iṭṭavadbhyaḥ
Ablativeiṭṭavataḥ iṭṭavadbhyām iṭṭavadbhyaḥ
Genitiveiṭṭavataḥ iṭṭavatoḥ iṭṭavatām
Locativeiṭṭavati iṭṭavatoḥ iṭṭavatsu

Compound iṭṭavat -

Adverb -iṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria