Declension table of ?eṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeeṭiṣyamāṇaḥ eṭiṣyamāṇau eṭiṣyamāṇāḥ
Vocativeeṭiṣyamāṇa eṭiṣyamāṇau eṭiṣyamāṇāḥ
Accusativeeṭiṣyamāṇam eṭiṣyamāṇau eṭiṣyamāṇān
Instrumentaleṭiṣyamāṇena eṭiṣyamāṇābhyām eṭiṣyamāṇaiḥ eṭiṣyamāṇebhiḥ
Dativeeṭiṣyamāṇāya eṭiṣyamāṇābhyām eṭiṣyamāṇebhyaḥ
Ablativeeṭiṣyamāṇāt eṭiṣyamāṇābhyām eṭiṣyamāṇebhyaḥ
Genitiveeṭiṣyamāṇasya eṭiṣyamāṇayoḥ eṭiṣyamāṇānām
Locativeeṭiṣyamāṇe eṭiṣyamāṇayoḥ eṭiṣyamāṇeṣu

Compound eṭiṣyamāṇa -

Adverb -eṭiṣyamāṇam -eṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria