Declension table of ?eṭitavya

Deva

MasculineSingularDualPlural
Nominativeeṭitavyaḥ eṭitavyau eṭitavyāḥ
Vocativeeṭitavya eṭitavyau eṭitavyāḥ
Accusativeeṭitavyam eṭitavyau eṭitavyān
Instrumentaleṭitavyena eṭitavyābhyām eṭitavyaiḥ eṭitavyebhiḥ
Dativeeṭitavyāya eṭitavyābhyām eṭitavyebhyaḥ
Ablativeeṭitavyāt eṭitavyābhyām eṭitavyebhyaḥ
Genitiveeṭitavyasya eṭitavyayoḥ eṭitavyānām
Locativeeṭitavye eṭitavyayoḥ eṭitavyeṣu

Compound eṭitavya -

Adverb -eṭitavyam -eṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria