Declension table of ?iṭṭavat

Deva

NeuterSingularDualPlural
Nominativeiṭṭavat iṭṭavantī iṭṭavatī iṭṭavanti
Vocativeiṭṭavat iṭṭavantī iṭṭavatī iṭṭavanti
Accusativeiṭṭavat iṭṭavantī iṭṭavatī iṭṭavanti
Instrumentaliṭṭavatā iṭṭavadbhyām iṭṭavadbhiḥ
Dativeiṭṭavate iṭṭavadbhyām iṭṭavadbhyaḥ
Ablativeiṭṭavataḥ iṭṭavadbhyām iṭṭavadbhyaḥ
Genitiveiṭṭavataḥ iṭṭavatoḥ iṭṭavatām
Locativeiṭṭavati iṭṭavatoḥ iṭṭavatsu

Adverb -iṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria