तिङन्तावली इट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमएटति एटतः एटन्ति
मध्यमएटसि एटथः एटथ
उत्तमएटामि एटावः एटामः


आत्मनेपदेएकद्विबहु
प्रथमएटते एटेते एटन्ते
मध्यमएटसे एटेथे एटध्वे
उत्तमएटे एटावहे एटामहे


कर्मणिएकद्विबहु
प्रथमइट्यते इट्येते इट्यन्ते
मध्यमइट्यसे इट्येथे इट्यध्वे
उत्तमइट्ये इट्यावहे इट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐटत् ऐटताम् ऐटन्
मध्यमऐटः ऐटतम् ऐटत
उत्तमऐटम् ऐटाव ऐटाम


आत्मनेपदेएकद्विबहु
प्रथमऐटत ऐटेताम् ऐटन्त
मध्यमऐटथाः ऐटेथाम् ऐटध्वम्
उत्तमऐटे ऐटावहि ऐटामहि


कर्मणिएकद्विबहु
प्रथमऐट्यत ऐट्येताम् ऐट्यन्त
मध्यमऐट्यथाः ऐट्येथाम् ऐट्यध्वम्
उत्तमऐट्ये ऐट्यावहि ऐट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएटेत् एटेताम् एटेयुः
मध्यमएटेः एटेतम् एटेत
उत्तमएटेयम् एटेव एटेम


आत्मनेपदेएकद्विबहु
प्रथमएटेत एटेयाताम् एटेरन्
मध्यमएटेथाः एटेयाथाम् एटेध्वम्
उत्तमएटेय एटेवहि एटेमहि


कर्मणिएकद्विबहु
प्रथमइट्येत इट्येयाताम् इट्येरन्
मध्यमइट्येथाः इट्येयाथाम् इट्येध्वम्
उत्तमइट्येय इट्येवहि इट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएटतु एटताम् एटन्तु
मध्यमएट एटतम् एटत
उत्तमएटानि एटाव एटाम


आत्मनेपदेएकद्विबहु
प्रथमएटताम् एटेताम् एटन्ताम्
मध्यमएटस्व एटेथाम् एटध्वम्
उत्तमएटै एटावहै एटामहै


कर्मणिएकद्विबहु
प्रथमइट्यताम् इट्येताम् इट्यन्ताम्
मध्यमइट्यस्व इट्येथाम् इट्यध्वम्
उत्तमइट्यै इट्यावहै इट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएटिष्यति एटिष्यतः एटिष्यन्ति
मध्यमएटिष्यसि एटिष्यथः एटिष्यथ
उत्तमएटिष्यामि एटिष्यावः एटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएटिष्यते एटिष्येते एटिष्यन्ते
मध्यमएटिष्यसे एटिष्येथे एटिष्यध्वे
उत्तमएटिष्ये एटिष्यावहे एटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएटिता एटितारौ एटितारः
मध्यमएटितासि एटितास्थः एटितास्थ
उत्तमएटितास्मि एटितास्वः एटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयेट ईय्टतुः ईय्टुः
मध्यमइयेटिथ ईय्टथुः ईय्ट
उत्तमइयेट ईय्टिव ईय्टिम


आत्मनेपदेएकद्विबहु
प्रथमईय्टे ईय्टाते ईय्टिरे
मध्यमईय्टिषे ईय्टाथे ईय्टिध्वे
उत्तमईय्टे ईय्टिवहे ईय्टिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइट्यात् इट्यास्ताम् इट्यासुः
मध्यमइट्याः इट्यास्तम् इट्यास्त
उत्तमइट्यासम् इट्यास्व इट्यास्म

कृदन्त

क्त
इट्ट m. n. इट्टा f.

क्तवतु
इट्टवत् m. n. इट्टवती f.

शतृ
एटत् m. n. एटन्ती f.

शानच्
एटमान m. n. एटमाना f.

शानच् कर्मणि
इट्यमान m. n. इट्यमाना f.

लुडादेश पर
एटिष्यत् m. n. एटिष्यन्ती f.

लुडादेश आत्म
एटिष्यमाण m. n. एटिष्यमाणा f.

तव्य
एटितव्य m. n. एटितव्या f.

यत्
एट्य m. n. एट्या f.

अनीयर्
एटनीय m. n. एटनीया f.

लिडादेश पर
ईय्टिवस् m. n. ईय्टुषी f.

लिडादेश आत्म
ईय्टान m. n. ईय्टाना f.

अव्यय

तुमुन्
एटितुम्

क्त्वा
इट्ट्वा

ल्यप्
॰इट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria