Declension table of ?eṭitavya

Deva

NeuterSingularDualPlural
Nominativeeṭitavyam eṭitavye eṭitavyāni
Vocativeeṭitavya eṭitavye eṭitavyāni
Accusativeeṭitavyam eṭitavye eṭitavyāni
Instrumentaleṭitavyena eṭitavyābhyām eṭitavyaiḥ
Dativeeṭitavyāya eṭitavyābhyām eṭitavyebhyaḥ
Ablativeeṭitavyāt eṭitavyābhyām eṭitavyebhyaḥ
Genitiveeṭitavyasya eṭitavyayoḥ eṭitavyānām
Locativeeṭitavye eṭitavyayoḥ eṭitavyeṣu

Compound eṭitavya -

Adverb -eṭitavyam -eṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria