Declension table of ?eṭanīya

Deva

MasculineSingularDualPlural
Nominativeeṭanīyaḥ eṭanīyau eṭanīyāḥ
Vocativeeṭanīya eṭanīyau eṭanīyāḥ
Accusativeeṭanīyam eṭanīyau eṭanīyān
Instrumentaleṭanīyena eṭanīyābhyām eṭanīyaiḥ eṭanīyebhiḥ
Dativeeṭanīyāya eṭanīyābhyām eṭanīyebhyaḥ
Ablativeeṭanīyāt eṭanīyābhyām eṭanīyebhyaḥ
Genitiveeṭanīyasya eṭanīyayoḥ eṭanīyānām
Locativeeṭanīye eṭanīyayoḥ eṭanīyeṣu

Compound eṭanīya -

Adverb -eṭanīyam -eṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria