Declension table of ?iṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeiṭṭavatī iṭṭavatyau iṭṭavatyaḥ
Vocativeiṭṭavati iṭṭavatyau iṭṭavatyaḥ
Accusativeiṭṭavatīm iṭṭavatyau iṭṭavatīḥ
Instrumentaliṭṭavatyā iṭṭavatībhyām iṭṭavatībhiḥ
Dativeiṭṭavatyai iṭṭavatībhyām iṭṭavatībhyaḥ
Ablativeiṭṭavatyāḥ iṭṭavatībhyām iṭṭavatībhyaḥ
Genitiveiṭṭavatyāḥ iṭṭavatyoḥ iṭṭavatīnām
Locativeiṭṭavatyām iṭṭavatyoḥ iṭṭavatīṣu

Compound iṭṭavati - iṭṭavatī -

Adverb -iṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria