Conjugation tables of

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdavāmi davāvaḥ davāmaḥ
Seconddavasi davathaḥ davatha
Thirddavati davataḥ davanti


MiddleSingularDualPlural
Firstdave davāvahe davāmahe
Seconddavase davethe davadhve
Thirddavate davete davante


PassiveSingularDualPlural
Firstdūye dūyāvahe dūyāmahe
Seconddūyase dūyethe dūyadhve
Thirddūyate dūyete dūyante


Imperfect

ActiveSingularDualPlural
Firstadavam adavāva adavāma
Secondadavaḥ adavatam adavata
Thirdadavat adavatām adavan


MiddleSingularDualPlural
Firstadave adavāvahi adavāmahi
Secondadavathāḥ adavethām adavadhvam
Thirdadavata adavetām adavanta


PassiveSingularDualPlural
Firstadūye adūyāvahi adūyāmahi
Secondadūyathāḥ adūyethām adūyadhvam
Thirdadūyata adūyetām adūyanta


Optative

ActiveSingularDualPlural
Firstdaveyam daveva davema
Seconddaveḥ davetam daveta
Thirddavet davetām daveyuḥ


MiddleSingularDualPlural
Firstdaveya davevahi davemahi
Seconddavethāḥ daveyāthām davedhvam
Thirddaveta daveyātām daveran


PassiveSingularDualPlural
Firstdūyeya dūyevahi dūyemahi
Seconddūyethāḥ dūyeyāthām dūyedhvam
Thirddūyeta dūyeyātām dūyeran


Imperative

ActiveSingularDualPlural
Firstdavāni davāva davāma
Seconddava davatam davata
Thirddavatu davatām davantu


MiddleSingularDualPlural
Firstdavai davāvahai davāmahai
Seconddavasva davethām davadhvam
Thirddavatām davetām davantām


PassiveSingularDualPlural
Firstdūyai dūyāvahai dūyāmahai
Seconddūyasva dūyethām dūyadhvam
Thirddūyatām dūyetām dūyantām


Future

ActiveSingularDualPlural
Firstdaviṣyāmi daviṣyāvaḥ daviṣyāmaḥ
Seconddaviṣyasi daviṣyathaḥ daviṣyatha
Thirddaviṣyati daviṣyataḥ daviṣyanti


MiddleSingularDualPlural
Firstdaviṣye daviṣyāvahe daviṣyāmahe
Seconddaviṣyase daviṣyethe daviṣyadhve
Thirddaviṣyate daviṣyete daviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdavitāsmi davitāsvaḥ davitāsmaḥ
Seconddavitāsi davitāsthaḥ davitāstha
Thirddavitā davitārau davitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudāva dudava duduva dudaviva duduma dudavima
Seconddudotha dudavitha duduvathuḥ duduva
Thirddudāva duduvatuḥ duduvuḥ


MiddleSingularDualPlural
Firstduduve duduvivahe duduvahe duduvimahe dudumahe
Secondduduṣe duduviṣe duduvāthe duduvidhve dududhve
Thirdduduve duduvāte duduvire


Benedictive

ActiveSingularDualPlural
Firstdūyāsam dūyāsva dūyāsma
Seconddūyāḥ dūyāstam dūyāsta
Thirddūyāt dūyāstām dūyāsuḥ

Participles

Past Passive Participle
dūta m. n. dūtā f.

Past Active Participle
dūtavat m. n. dūtavatī f.

Present Active Participle
davat m. n. davantī f.

Present Middle Participle
davamāna m. n. davamānā f.

Present Passive Participle
dūyamāna m. n. dūyamānā f.

Future Active Participle
daviṣyat m. n. daviṣyantī f.

Future Middle Participle
daviṣyamāṇa m. n. daviṣyamāṇā f.

Future Passive Participle
davitavya m. n. davitavyā f.

Future Passive Participle
davya m. n. davyā f.

Future Passive Participle
davanīya m. n. davanīyā f.

Perfect Active Participle
dudūvas m. n. dudūṣī f.

Perfect Middle Participle
dudvāna m. n. dudvānā f.

Indeclinable forms

Infinitive
davitum

Absolutive
dūtvā

Absolutive
-dūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria