Declension table of ?daviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedaviṣyamāṇā daviṣyamāṇe daviṣyamāṇāḥ
Vocativedaviṣyamāṇe daviṣyamāṇe daviṣyamāṇāḥ
Accusativedaviṣyamāṇām daviṣyamāṇe daviṣyamāṇāḥ
Instrumentaldaviṣyamāṇayā daviṣyamāṇābhyām daviṣyamāṇābhiḥ
Dativedaviṣyamāṇāyai daviṣyamāṇābhyām daviṣyamāṇābhyaḥ
Ablativedaviṣyamāṇāyāḥ daviṣyamāṇābhyām daviṣyamāṇābhyaḥ
Genitivedaviṣyamāṇāyāḥ daviṣyamāṇayoḥ daviṣyamāṇānām
Locativedaviṣyamāṇāyām daviṣyamāṇayoḥ daviṣyamāṇāsu

Adverb -daviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria