Declension table of ?dudvāna

Deva

MasculineSingularDualPlural
Nominativedudvānaḥ dudvānau dudvānāḥ
Vocativedudvāna dudvānau dudvānāḥ
Accusativedudvānam dudvānau dudvānān
Instrumentaldudvānena dudvānābhyām dudvānaiḥ dudvānebhiḥ
Dativedudvānāya dudvānābhyām dudvānebhyaḥ
Ablativedudvānāt dudvānābhyām dudvānebhyaḥ
Genitivedudvānasya dudvānayoḥ dudvānānām
Locativedudvāne dudvānayoḥ dudvāneṣu

Compound dudvāna -

Adverb -dudvānam -dudvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria