Declension table of ?dudūvas

Deva

MasculineSingularDualPlural
Nominativedudūvān dudūvāṃsau dudūvāṃsaḥ
Vocativedudūvan dudūvāṃsau dudūvāṃsaḥ
Accusativedudūvāṃsam dudūvāṃsau dudūṣaḥ
Instrumentaldudūṣā dudūvadbhyām dudūvadbhiḥ
Dativedudūṣe dudūvadbhyām dudūvadbhyaḥ
Ablativedudūṣaḥ dudūvadbhyām dudūvadbhyaḥ
Genitivedudūṣaḥ dudūṣoḥ dudūṣām
Locativedudūṣi dudūṣoḥ dudūvatsu

Compound dudūvat -

Adverb -dudūvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria