Declension table of ?daviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedaviṣyamāṇam daviṣyamāṇe daviṣyamāṇāni
Vocativedaviṣyamāṇa daviṣyamāṇe daviṣyamāṇāni
Accusativedaviṣyamāṇam daviṣyamāṇe daviṣyamāṇāni
Instrumentaldaviṣyamāṇena daviṣyamāṇābhyām daviṣyamāṇaiḥ
Dativedaviṣyamāṇāya daviṣyamāṇābhyām daviṣyamāṇebhyaḥ
Ablativedaviṣyamāṇāt daviṣyamāṇābhyām daviṣyamāṇebhyaḥ
Genitivedaviṣyamāṇasya daviṣyamāṇayoḥ daviṣyamāṇānām
Locativedaviṣyamāṇe daviṣyamāṇayoḥ daviṣyamāṇeṣu

Compound daviṣyamāṇa -

Adverb -daviṣyamāṇam -daviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria