Declension table of ?davat

Deva

NeuterSingularDualPlural
Nominativedavat davantī davatī davanti
Vocativedavat davantī davatī davanti
Accusativedavat davantī davatī davanti
Instrumentaldavatā davadbhyām davadbhiḥ
Dativedavate davadbhyām davadbhyaḥ
Ablativedavataḥ davadbhyām davadbhyaḥ
Genitivedavataḥ davatoḥ davatām
Locativedavati davatoḥ davatsu

Adverb -davatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria