Declension table of ?davamāna

Deva

MasculineSingularDualPlural
Nominativedavamānaḥ davamānau davamānāḥ
Vocativedavamāna davamānau davamānāḥ
Accusativedavamānam davamānau davamānān
Instrumentaldavamānena davamānābhyām davamānaiḥ davamānebhiḥ
Dativedavamānāya davamānābhyām davamānebhyaḥ
Ablativedavamānāt davamānābhyām davamānebhyaḥ
Genitivedavamānasya davamānayoḥ davamānānām
Locativedavamāne davamānayoḥ davamāneṣu

Compound davamāna -

Adverb -davamānam -davamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria