Declension table of ?davamāna

Deva

NeuterSingularDualPlural
Nominativedavamānam davamāne davamānāni
Vocativedavamāna davamāne davamānāni
Accusativedavamānam davamāne davamānāni
Instrumentaldavamānena davamānābhyām davamānaiḥ
Dativedavamānāya davamānābhyām davamānebhyaḥ
Ablativedavamānāt davamānābhyām davamānebhyaḥ
Genitivedavamānasya davamānayoḥ davamānānām
Locativedavamāne davamānayoḥ davamāneṣu

Compound davamāna -

Adverb -davamānam -davamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria