Conjugation tables of ?drū

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdruṇāmi druṇīvaḥ druṇīmaḥ
Seconddruṇāsi druṇīthaḥ druṇītha
Thirddruṇāti druṇītaḥ druṇanti


MiddleSingularDualPlural
Firstdruṇe druṇīvahe druṇīmahe
Seconddruṇīṣe druṇāthe druṇīdhve
Thirddruṇīte druṇāte druṇate


PassiveSingularDualPlural
Firstdrūye drūyāvahe drūyāmahe
Seconddrūyase drūyethe drūyadhve
Thirddrūyate drūyete drūyante


Imperfect

ActiveSingularDualPlural
Firstadruṇām adruṇīva adruṇīma
Secondadruṇāḥ adruṇītam adruṇīta
Thirdadruṇāt adruṇītām adruṇan


MiddleSingularDualPlural
Firstadruṇi adruṇīvahi adruṇīmahi
Secondadruṇīthāḥ adruṇāthām adruṇīdhvam
Thirdadruṇīta adruṇātām adruṇata


PassiveSingularDualPlural
Firstadrūye adrūyāvahi adrūyāmahi
Secondadrūyathāḥ adrūyethām adrūyadhvam
Thirdadrūyata adrūyetām adrūyanta


Optative

ActiveSingularDualPlural
Firstdruṇīyām druṇīyāva druṇīyāma
Seconddruṇīyāḥ druṇīyātam druṇīyāta
Thirddruṇīyāt druṇīyātām druṇīyuḥ


MiddleSingularDualPlural
Firstdruṇīya druṇīvahi druṇīmahi
Seconddruṇīthāḥ druṇīyāthām druṇīdhvam
Thirddruṇīta druṇīyātām druṇīran


PassiveSingularDualPlural
Firstdrūyeya drūyevahi drūyemahi
Seconddrūyethāḥ drūyeyāthām drūyedhvam
Thirddrūyeta drūyeyātām drūyeran


Imperative

ActiveSingularDualPlural
Firstdruṇāni druṇāva druṇāma
Seconddruṇīhi druṇītam druṇīta
Thirddruṇātu druṇītām druṇantu


MiddleSingularDualPlural
Firstdruṇai druṇāvahai druṇāmahai
Seconddruṇīṣva druṇāthām druṇīdhvam
Thirddruṇītām druṇātām druṇatām


PassiveSingularDualPlural
Firstdrūyai drūyāvahai drūyāmahai
Seconddrūyasva drūyethām drūyadhvam
Thirddrūyatām drūyetām drūyantām


Future

ActiveSingularDualPlural
Firstdraviṣyāmi draviṣyāvaḥ draviṣyāmaḥ
Seconddraviṣyasi draviṣyathaḥ draviṣyatha
Thirddraviṣyati draviṣyataḥ draviṣyanti


MiddleSingularDualPlural
Firstdraviṣye draviṣyāvahe draviṣyāmahe
Seconddraviṣyase draviṣyethe draviṣyadhve
Thirddraviṣyate draviṣyete draviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdravitāsmi dravitāsvaḥ dravitāsmaḥ
Seconddravitāsi dravitāsthaḥ dravitāstha
Thirddravitā dravitārau dravitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudrāva dudrava dudruva dudraviva dudruma dudravima
Seconddudrotha dudravitha dudruvathuḥ dudruva
Thirddudrāva dudruvatuḥ dudruvuḥ


MiddleSingularDualPlural
Firstdudruve dudruvivahe dudruvahe dudruvimahe dudrumahe
Seconddudruṣe dudruviṣe dudruvāthe dudruvidhve dudrudhve
Thirddudruve dudruvāte dudruvire


Benedictive

ActiveSingularDualPlural
Firstdrūyāsam drūyāsva drūyāsma
Seconddrūyāḥ drūyāstam drūyāsta
Thirddrūyāt drūyāstām drūyāsuḥ

Participles

Past Passive Participle
drūta m. n. drūtā f.

Past Active Participle
drūtavat m. n. drūtavatī f.

Present Active Participle
druṇat m. n. druṇatī f.

Present Middle Participle
druṇāna m. n. druṇānā f.

Present Passive Participle
drūyamāṇa m. n. drūyamāṇā f.

Future Active Participle
draviṣyat m. n. draviṣyantī f.

Future Middle Participle
draviṣyamāṇa m. n. draviṣyamāṇā f.

Future Passive Participle
dravitavya m. n. dravitavyā f.

Future Passive Participle
dravya m. n. dravyā f.

Future Passive Participle
dravaṇīya m. n. dravaṇīyā f.

Perfect Active Participle
dudrūvas m. n. dudrūṣī f.

Perfect Middle Participle
dudrvāṇa m. n. dudrvāṇā f.

Indeclinable forms

Infinitive
dravitum

Absolutive
drūtvā

Absolutive
-drūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria