Declension table of ?druṇatī

Deva

FeminineSingularDualPlural
Nominativedruṇatī druṇatyau druṇatyaḥ
Vocativedruṇati druṇatyau druṇatyaḥ
Accusativedruṇatīm druṇatyau druṇatīḥ
Instrumentaldruṇatyā druṇatībhyām druṇatībhiḥ
Dativedruṇatyai druṇatībhyām druṇatībhyaḥ
Ablativedruṇatyāḥ druṇatībhyām druṇatībhyaḥ
Genitivedruṇatyāḥ druṇatyoḥ druṇatīnām
Locativedruṇatyām druṇatyoḥ druṇatīṣu

Compound druṇati - druṇatī -

Adverb -druṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria