Declension table of ?dudrūvas

Deva

MasculineSingularDualPlural
Nominativedudrūvān dudrūvāṃsau dudrūvāṃsaḥ
Vocativedudrūvan dudrūvāṃsau dudrūvāṃsaḥ
Accusativedudrūvāṃsam dudrūvāṃsau dudrūṣaḥ
Instrumentaldudrūṣā dudrūvadbhyām dudrūvadbhiḥ
Dativedudrūṣe dudrūvadbhyām dudrūvadbhyaḥ
Ablativedudrūṣaḥ dudrūvadbhyām dudrūvadbhyaḥ
Genitivedudrūṣaḥ dudrūṣoḥ dudrūṣām
Locativedudrūṣi dudrūṣoḥ dudrūvatsu

Compound dudrūvat -

Adverb -dudrūvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria