Declension table of ?dravitavya

Deva

NeuterSingularDualPlural
Nominativedravitavyam dravitavye dravitavyāni
Vocativedravitavya dravitavye dravitavyāni
Accusativedravitavyam dravitavye dravitavyāni
Instrumentaldravitavyena dravitavyābhyām dravitavyaiḥ
Dativedravitavyāya dravitavyābhyām dravitavyebhyaḥ
Ablativedravitavyāt dravitavyābhyām dravitavyebhyaḥ
Genitivedravitavyasya dravitavyayoḥ dravitavyānām
Locativedravitavye dravitavyayoḥ dravitavyeṣu

Compound dravitavya -

Adverb -dravitavyam -dravitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria