Declension table of ?dravitavya

Deva

MasculineSingularDualPlural
Nominativedravitavyaḥ dravitavyau dravitavyāḥ
Vocativedravitavya dravitavyau dravitavyāḥ
Accusativedravitavyam dravitavyau dravitavyān
Instrumentaldravitavyena dravitavyābhyām dravitavyaiḥ dravitavyebhiḥ
Dativedravitavyāya dravitavyābhyām dravitavyebhyaḥ
Ablativedravitavyāt dravitavyābhyām dravitavyebhyaḥ
Genitivedravitavyasya dravitavyayoḥ dravitavyānām
Locativedravitavye dravitavyayoḥ dravitavyeṣu

Compound dravitavya -

Adverb -dravitavyam -dravitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria