Declension table of ?draviṣyat

Deva

NeuterSingularDualPlural
Nominativedraviṣyat draviṣyantī draviṣyatī draviṣyanti
Vocativedraviṣyat draviṣyantī draviṣyatī draviṣyanti
Accusativedraviṣyat draviṣyantī draviṣyatī draviṣyanti
Instrumentaldraviṣyatā draviṣyadbhyām draviṣyadbhiḥ
Dativedraviṣyate draviṣyadbhyām draviṣyadbhyaḥ
Ablativedraviṣyataḥ draviṣyadbhyām draviṣyadbhyaḥ
Genitivedraviṣyataḥ draviṣyatoḥ draviṣyatām
Locativedraviṣyati draviṣyatoḥ draviṣyatsu

Adverb -draviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria