Declension table of ?dudrūvas

Deva

NeuterSingularDualPlural
Nominativedudrūvat dudrūṣī dudrūvāṃsi
Vocativedudrūvat dudrūṣī dudrūvāṃsi
Accusativedudrūvat dudrūṣī dudrūvāṃsi
Instrumentaldudrūṣā dudrūvadbhyām dudrūvadbhiḥ
Dativedudrūṣe dudrūvadbhyām dudrūvadbhyaḥ
Ablativedudrūṣaḥ dudrūvadbhyām dudrūvadbhyaḥ
Genitivedudrūṣaḥ dudrūṣoḥ dudrūṣām
Locativedudrūṣi dudrūṣoḥ dudrūvatsu

Compound dudrūvat -

Adverb -dudrūvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria